________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1194211
www.kobatirth.org
,
तथा धर्मश्च जन्मान्तरेऽपि सम्यगुपासितः सन् प्रत्येकबुद्धादीनां जातिस्मृत्यादिना तत्त्वावबोधजनकत्वात्परमः प्रकृष्टो गुरुरिव परमगुरुर्यथा
'धर्मः सम्यगुपासितस्तनुभृतां जन्मान्तरेऽपि स्फुटम्, बोधं बन्धुरमादधाति यदयं नूनं प्रकृष्टो गुरुः । श्रूयन्ते च पुरा कृतातिविलसद्धर्मा वृषादीक्षणा-देव द्राक् करकण्डुमुख्यमुनयः, सद्द्बोधिमासंश्रिताः ||१|| ́ इति तथा मोक्षमार्गे प्रवृत्तानां जीवानामिति शेषः, धर्मः परमः प्रधानमचिरेण निर्वृतिनगरीप्रापकत्वात्स्यन्दनव परमस्यन्दनः । यथा
कुत्रापि नो भंगुर एककाष्ठो, वाहौ विना याति यथेष्टभूमिं ।
शल्यैर्वियुक्तः खलु सर्वतोऽपि तत् स्यन्दनो नूतन एष धर्मः ||१|| इति ||२८५ ॥ धम्मो पत्थयणं दिव्वं, धम्मो रयणसंचओ ।
सत्थाहो मुक्खमग्गस्स, धम्मो सुट्टु निसेविओ ||२८६ ॥
व्याख्या-'धम्मो प० ́ धर्मः पथ्यदनं पाथेयं दिव्यं प्रधानं सदाप्यविनश्वरत्वाद्, यथा'अहर्निशं भोज्यमतीव पूतं, निःशेषदोषापहमव्ययं च । अनर्घ्यमुच्चैरविनश्वरं च धर्मस्ततः पथ्यदनं हि दिव्यम् ||१|| ' तथा-धर्मो रत्नसंचयो- रत्नकोशो राजाद्यधीनवृत्तित्वाभावाद् दिव्य इति शेषः । यथा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
॥१५२॥