________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन 11१४५||
सूत्रम्
oooooooo
cocoachocoocoachod
..................
नमिव विशिष्टचैतन्यलक्षणजीवत्वादर्शनेन बडनमिव निमज्जनम् । तत्कुर्वद्भिःदुःखेन-नरकतिर्यगादिभवासातानुभवलक्षणेन, यद्वा चेल्लकादिदृष्टान्तदशकघटनावदतिवैषम्येण प्राप्तम्, इह-आत्मप्रत्यक्षतयाऽस्मिन् जन्मनि मानुषत्वं युष्माभिः रोरेणाजन्मदारिद्रयोपद्रतेन निधानमिवेति ॥२७६।।
तत्तो देसं कुलं जाई, रूवं आरोग्गसंपया ।
विन्नाणं तहय संमत्तं, दुल्लहं भवचारए ॥२७६।। व्याख्या-'तत्तो देसं०' ततो- मनुष्यलाभादनन्तरं देसंति प्राकृतत्वाद् देशो मगधादिः, सार्धपञ्चविंशत्यार्यजनपदानामन्यतमोऽत्रैवोत्पन्नस्य धर्मसाधनयोग्यत्वात् । तथा कुलं- पैतृकमिक्ष्वाक्वादि, प्रायस्तदुत्पन्नो हि सदाचारवान् स्यात् । जातिर्विशुद्धो मातृपक्षस्तज्जातो हि प्रायः कृच्छ्रेऽपि न विकारमाधत्ते । देशादिसामग्रीयुक्तोऽपि यदि हीनाङ्गः स्यात् तदा न तथाविधधर्मार्ह इत्याह रूपमिति, स्पष्टपञ्चेन्द्रियता । रूपवानपि यदि ज्वरादिरोगाभिभूतो भक्त्तदा न विशिष्टं धर्ममाधातुमीश इत्याह- आरोग्यसम्पद-आमयवर्जितत्वमिति । एतद्वानपि विज्ञानविरहितो न कृत्याकृत्यविवेचने विचक्षणः स्यादित्याह- विज्ञानं- हेयोपादेयविचारणबुद्धिः । एवंविधगुणयुक्तस्याप्यनादिमिथ्यावासनावासितान्तःकरणग्रामस्य कस्यचित् सम्यक्त्वं दुर्लभमित्याह- सम्यक्त्वम्-अर्हत्प्रणीततत्त्वश्रद्धानमिति । तथाचशब्दः समुच्चये । एतत्सर्वं किमित्याह दुर्लभ-दुःप्राप्यं, भवः प्रभूतासातसम्पातहेतुत्वात् चारक इव- गुप्तिरिव चारकस्तत्रेति ॥२७६।।
oooooooo
........
1000
abodhodhodoot
||१४५||
oooooooooooooooo
For Private and Personal Use Only