________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१४०||
सूत्रम्
तथा जनपदेषु भवा जना जानपदाः । ह्रस्वत्वं च प्राकृतत्वात् । यद्वा जनवजा जनसमूहास्तत्कथा, यथा
'रुवस्सी तेयस्सी, धणवन्तो तहय दाणवन्तो य । जह इत्थ जणो निवसइ, तहन्ने नत्थि सग्गेवि ।।१।। इत्यादि । तथा नटा- नाटयितारस्तत्कथा, यथा
'नाडगकता एसो, उज्झाओ रुववं भरहकुसलो । सिक्खाविंतो पत्ते, नज्जइ सक्खं मकरकेऊ ||१|| तथा नटा, नटनर्तकास्तत्कथा, यथा'नच्चंतो भूमिगओ, उप्पयमाणो खणेण गयणयले । रंगंगणंमि रेहइ, एसो नट्टो खगिंदुब ।।१।। तथा मल्ला, बाहुभ्यां योधकास्तत्कथा'मल्लेण समं मल्लो, उन्नयखंधो विसालवत्थयलो | जुज्झइ दीहभुयाहिं सुंडाइ गओ गएणं व ||१|| तथा मुष्टिभिर्ये प्रहरन्ति ते मुष्टिका, मल्लविशेषा एव, तत्कथा, यथा'घणनिचिय गायलट्ठी, वरवत्थनियंसणो कठिणमुट्ठी । पहरइ मुट्ठीइ परं, वज्जी वज्जेण सेलंव ।।१।।' तथा संग्रामस्य- रणस्य कथा, यथा'सन्नद्धबद्धकवया, सुहडा चूरंति पट्टिसाईहिं । एए परबलसेन्नं, मुग्गरधाएहिं लेठ्ठल ।।१।।' इत्यादि प्रशंसन्तीति । निन्दयन् विभाषणवत् ब्रूते । तथाहिधरणीप्रतिष्ठितनगरे शत्रुमर्दनो राजा | सार्थवाहो विभाषणः । इतश्च मालवनृपसमरसिंहजयाय राज्ञि संमुखं
||१४०॥
For Private and Personal Use Only