________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1193211
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थिकहा भत्तकहा, देसकहा रायजणवइकहा य ।
मल्लमुट्ठिय, संगामाइ न वत्तव्वा ॥ २६५॥
व्याख्या- 'इत्थिकहा० ' यथा स्त्रीणां जातिकुलरूपनेपथ्यलक्षणा कथा स्त्रीकथा । तत्र ब्राह्मणीप्रभृतीनामन्यतमायाः प्रशंसा निन्दा वा यासौ जातिकथा, यथा
धिग् ब्राह्मणी धवाभावे, या जीवति मृता इव । धन्या मन्ये जने शूद्री, पतिलक्षेऽप्यनिन्दिता ||१|| ' एवं चोग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि । सा कुलकथा ।
'अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकं । पत्युर्मृत्यो विशन्त्यग्नौ याः प्रेमरहिता अपि ॥२॥ तथाऽऽन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा
'चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता सास्य, देवानामपि दुर्लभा ? ॥३॥ तासामेवान्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि सा नेपथ्यकथा । यथा
"
'धिग् नारीरौदीच्या, बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदेति ।।' अस्याश्चैते दोषा:
'आयपरस्स मोहुदीरण, उड्डाहो सुत्तअत्थपरिहाणी । बंभव्वए अगुत्ती पसंगदोसा य गमणाइ ||१||
For Private and Personal Use Only
सूत्रम्
||१३८||