________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ।।१३७॥
Pomoooooooooooooooooooooooooooooooooooooooooooooyees
विगईणं परिमाणं, दवाणं तह सचित्तइयराणं ।
सयणीयजाणवाहण, एवमाई विभासा उ ॥२६३।। व्याख्या-'अचित्तं दंतवणं०' 'अब्मंगे उव्वलणे०' 'विगईणं परिमाणं० । उत्तानार्था, नवरं विभाषाविस्तरेण व्याख्या, सा पुनः स्वयमूह्या ॥२६१-२६२-२६३।। उपसंहारपुरस्सरमुपदेशमाह
एवं उवभोगवयं, संखेवेणं तु साहियं तुम्ह ।
ता कुणह इत्थ माणं, जइ इच्छह सासयं ठाणं ।।२६४|| व्याख्या-'एवं उवभोगवयं संखेवेणं' । सुगमा ।।२६४|| इदानीमनर्थदण्डः । स च चतुर्धा | प्रमादाचरितपापध्यानहिंस्रप्रदान-पापोपदेशभेदात् । तत्र जलक्रीडान्दोलनकुर्कटादियोधनभाजनानाच्छादनबूतरमणविकथाकरणाद्यनेकविधः प्रमादः । तत्र जलक्रीडायामप्कायपूतरकादिवधः । अन्दोलने तु पवनवधः आत्मोपघातादयश्च । जन्तुयोधने तदुपघातस्त्रसादिवधश्च । भाजनानाच्छादने तु मक्षिकामूषकादिपातः स्यात् । द्यूतं च बहुदोषहेतुः । यथा
'कुलकलंकणु सच्चपडिवक्खु, गुरु-लज्जासोयहरु धम्मविग्घु । अत्थह पणासणु जं दाणभोगिरहिउ, पुत्तदारपियमायमोसणु । जहिंन गणिज्जइ देवगुरु, जहिं नवि कज्ज अकज्ज । तणु संतावणु कुगइ पहु, तहिं को जूइ रमिज्ज? ||१|| विकथास्तु सूत्रेणैव दर्शयन्नाह
Koncoco.co....................................
॥१३७||
For Private and Personal Use Only