________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1193311
www.kobatirth.org
व्याख्या-तओ पोस० ततः तृतीयपूजानन्तरं श्रावकः पौषधशालायां गत्वा यतनया तां प्रमार्ष्टि । ततो नमस्कारपूर्वकं व्यवहिततुशब्दस्यैवार्थत्वात् स्थापयित्वैव तत्र सूरिमिति स्थापनाचार्यं ततो विधिना सामायिकं करोति, न तच्छून्यमपि सामायिकादि करोतीति । अत्राह कश्चिन्ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनाऽस्त्यस्तीति ब्रूम :
'गुरुविरहंमि ठवणा, गुरूवएसोवदंसणत्थं च ।
जिणविरहमि जिणबिंब - सेवणामंतणं सहलं ॥१॥’
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि विशेषवचनप्रामाण्यात् । यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता 'गुरुविरहंमी 'त्यादि भाष्यकृता साधुमाश्रित्योक्तं न श्रावकमिति चेत्, तर्हि प्रष्टव्योऽत्र भवान् किं श्रावकः सामायिकमुच्चरन् भदन्तशब्दं भणति नवा ? यदि भणति तर्हि साधुवत् साक्षाद्गुरोरभावे सोऽपि स्थापनाचार्यं स्थापयति, उभयत्रापि न्यायस्य समानत्वात् । द्वितीयश्च पक्षो न घटत एव । तद्वर्जसामायिकस्यार्हतैवोच्चरणीयत्वात् । नोदना त्वेतस्य वृत्तितो ज्ञेया ||२३१|| अथ तत्र साधवोऽपि सन्ति, श्रावकेण गृहे सामायिकं कृतं, ततोऽसौ साधुसमीपे गत्वा किं करोतीत्याह
काऊण य सामाइयं, इरियं पडिक्कमिय गमणमालोए ।
वंदित्तु सूरिमाई, सज्झायावस्सयं कुणई ॥२३२॥
For Private and Personal Use Only
सूत्रम्
1192211