________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१२१॥
स्तद्ग्रामासन्नदशपुरनृपेण सज्जीकृतः । केवलीपार्थे धर्मं श्रुत्वा प्रतिबुद्धः । श्राद्धगर्हास्वपापसंजातदुःखादि प्रकाशितवान् । केवलिनोक्तं-पुरा रात्रिभोजनात्तव बहूनि पापानि लग्नानि सन्ति । ततः तत्प्रश्नेन केवली कथयति-विशालापुर्यां महेन्द्रदेवद्विजसुतरविगुप्तो वेश्याव्यसनादिपात्रं | विशिष्य रात्रिभोजी श्राद्धानुपहसन् जनके मृते गृहस्वामी जातः । ततः सविशेषं पापासक्तः प्रच्छर्दिकादिरोगी जातः । तैश्च मृत्वा तृतीये नरके क्षेत्रजान्योन्योदीरितपरमाधार्मिककृतवेदनानुभूयानन्तभवान् भ्रान्त्वा त्वमत्र जात इति प्राग्भवस्वरूपं श्रुत्वा पश्चादागत्य मिथ्याशं पितरं प्रबोध्य पितापुत्रौ प्रव्रज्य द्वावपि स्वर्गत्वा क्रमात् मोक्षं यास्यतः ॥२२९।। १७ द्वारम् ।। साम्प्रतमष्टादशं सत्कारद्वारमाह
तओ वियालवेलाए, अत्थमंते दिवायरे ।
पुलुत्तेण विहाणेणं, पुणो वंदे जिणुत्तमे ॥२३०।। व्याख्या-'तओ विया०' ततो- वैकालिकानन्तरं विकालवेलायामन्त्यमुहूर्तरूपायां, तामेव व्यनक्ति- अस्तमयति दिवाकरेऽर्धबिम्बादागित्यर्थः । पूर्वोक्तेन विधानेन, पूजां कृत्वेति शेष:, पुनर्वन्दते जिनोत्तमान् प्रसिद्धचैत्यवन्दनविधिनेति ।।२३०॥ द्वार० १८॥ अथ एकोनविंशं वन्दनकोपलक्षितमावश्यकद्वारमाह
तओ पोसहसालाए, गंतूणं तु पमज्जए । ठावित्ता तत्थ सूरिंत, तओ सामाइयं करे ||२३१||
Locooooo00000000000000000000annel
॥१२१॥
For Private and Personal Use Only