________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१०८॥
Woodwodoodoodoock
सूत्रम्
Goohooooooooooo TTTTTTO ooooooooooooooooooooooooo
व्याख्या-'जो किर०' व्याख्या स्पष्टा ।।२०४।।
तं अत्थं तं च सामत्थं, विन्नाणं सुउत्तमं ।
साहम्मियाण कज्जंमि, जं विच्चंति सुसावया ॥२०५।। व्याख्या-'तं अत्यं० स एवार्थो- धन-धान्यादिसंचयः सुष्ठ-अतिशयेनोत्तमः- प्रधानम् , तथा तच्च सामर्थ्यप्रभुत्वं शरीरवीर्यं वा, तथा तदेव विज्ञानं- राजकुलादौ विज्ञपनादिनैपुण्यं, यत्किंचित् साधर्मिकाणां कार्ये व्ययन्तेचरितार्थयन्ति सुश्रावका इति ।।२०५।।
अन्नन्नदेसाण समागयाणं, अन्नन्नजाईओ समुडमवाणं ।
साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणेट्ठियाणं ।।२०६।। व्याख्या-'अन्नन्न०' अन्यान्यदेशेभ्यः- सुराष्ट्रमरुमालवाद्यपरापरमण्डलेभ्यः तीर्थयात्राद्यर्थं समागतानाम, तथा अन्यान्यजातौ- प्राग्वाटपल्लीवालादिवंशे ब्राह्मणक्षत्रियादिकुले वा समुद्भवानां साधर्मिकाणाम्, किंविशिष्टानामित्याह-गुणेत्यादि, गुणाः- सम्यक्त्वाणुव्रतादयः क्षान्त्यादयश्च । तेषु सुष्टु-अतिशयेन संस्थितानाम् । पुनः कीदृशानां ? तीर्थकृतां वचने स्थितानाम्-असद्ग्रहत्यागेन भगवदाज्ञानुपालकानामिति ।।२०६।।
वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहि य पुष्फलेहिं । सुसावयाणं करणिज्जमेयं, कयं त जम्हा भरहाहिवेणं ||२०७||
odoodoodoodoodoodoodoodoooooooooooooooooo
TTTTTTL A nchocooooooooooooooooooooooooooo
||१०८॥
For Private and Personal Use Only