________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
11908 11
www.kobatirth.org
जो देइ उवस्सयं, मुणिवराण गुणसयसहस्सकलियाणं ।
दिन्ना वत्थन्नपान सयणासणविगप्पा ||१९८||
व्याख्या- 'जो देइ०' व्याख्या स्पष्टा ॥ १९८ ॥ दानविधावेव कृत्यशेषमुपदर्शयन् कृत्यान्तरप्रस्तावयन्नाहओ ते नियत्सु, गच्छइ जाव दारयं ।
दत्ता मुणिणो ताहे, करे अन्नं तओ इमं ॥ १९९॥
व्याख्या- 'तओ तेसु०' स्पष्टा ||१९९|| तदेवाह
साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिब्मरं ।
Acharya Shri Kailassagarsuri Gyanmandir
देसियं सव्वदसीहिं, सासणस्स पभावणं ॥ २००॥
व्याख्या- 'साहम्मियाण०' समानः सदृशो धर्मो ऽर्हच्छासनं येषां ते साधर्मिकास्तेषां वात्सल्यं वस्त्रान्नपा|नाद्यैः सन्मानं कर्तव्यं भक्तिनिर्भरं बहुमानसारं, न तु कीर्त्याद्यर्थम् । कस्माद्धेतोरित्यत आह-यस्माद्देशितं सर्वदर्शिभिः शासनस्य प्रभावनमनन्तरदृष्टान्तप्रदर्शनद्वारेणेति ॥ २००॥ तथा चाह
महाणुभावेण गुणारेणं, वयरेण पुव्वं सुयसायरेणं ।
सुयं सरतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ||२०१||
For Private and Personal Use Only
सूत्रम्
1190811