________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रमा
श्राद्धदिन०
व्याख्या-'लहंति सुक्खं०' सुगमम् । नवरं 'सुदंसण'त्ति सुरूपाः सुसम्यक्त्वाश्च । 'गाढसुगिज्झवक्क'त्ति ।।१०५।। 8 गाढं भक्त्यतिरेकात् सुष्टु अतिशयेन ग्राह्यमादेयं वाक्यं येषां ते तथा ।।१९५||
यदुक्तं प्राग् शय्यादानं सर्वदानेभ्यः श्रेष्ठतमं तत्सहेतुकमाविर्भावयन्नाहवायंति सत्थं तह चिंतयंति, पाढंति भब्वे तह सावयंति । कुणंति वक्खाणमणन्नसत्ती, धन्नस्स गेहे मुणिणो सयावि ||१९६।।
व्याख्या-'वायंति०' स्पष्टा । नवरं 'सावयंति' ति एकेनापि भव्येन पृष्टमर्थं व्याकुर्वन्ति, व्याख्यानं तु परिषद् मध्ये ।।१९६।। न केवलं शय्यास्वाम्येव धन्यः किन्त्वनुमोदमाना अन्येऽपीत्यत आह
राया देसो नगरं भवणं, तह गिहिवई य सो धन्नो ।
विहरंति जत्थ साहू, अणुग्गहं मन्नमाणाणं ||१९७।। व्याख्या-'राया देसो०' राजा मूर्धाभिषिक्तो, देशो नगरं भवनमिति, तात्स्थ्यात्तद्व्यपदेश इतिन्यायाद्देशनगरभवनस्था जना गृह्यन्ते । तथा गृहपतिश्च सामन्तादिर्धन्यः । यत्र किं ? विहरन्ति यत्र क्षेत्रे साधवः, किं कुर्वतामेषामित्याह-अनुग्रह- महाप्रसादं मन्यमानानामिति ।।१९७|| शय्यादानमाहात्म्यं निगमयन्नाह
Soooooooooooooooo.....
||१०५॥
For Private and Personal Use Only