________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृति
शोलोपणिकसुतो नंदिषेणमुनिर्वेश्यागृहे हादशवर्षानवासीदिति पूर्वगायासंबंधः ' दशपाषाणे ह' -
ति सूत्रेण दहः, गाथार्थोऽयं, नावार्थस्तु कथानकगम्यस्तथाहि॥ ॥ कापि देशे हिजः कोऽपि । यज्ञं कर्तुं प्रचक्रमे ॥ यझपाटकरक्षायै । तत्रैकं दासमादिश.
त् ॥१॥स नृत्यो जिनधर्मज्ञोऽन्यदा विप्रमुवाच तं ॥ अहमप्याचरिष्यामि । यज्ञशेषामनीषितं ॥॥ तथेति प्रतिपन्ने च । रक्षकस्तत्र सोऽनवत् ॥ प्रादूयंत तथा विप्रा । वि. पुरा यज्ञकर्मसु ॥३॥ दूयंते मधुपर्काद्या । घृतकुंलशतानि च ॥ नोज्यंतेऽतिश्रयः शालिमोदकादिनिरन्वहं ॥ ४ ॥ अवशेष प्रासुकानं । मुनिन्यः स सदाप्यदात् ॥ नक्तितश्च सदाचारः । सुशुई तंडुलोदकं ॥ ५ ॥ वस्त्रादिकमपि प्राप्य । स यथावसरं ददौ ॥ दानप्रां ते त
थात्मान-मपुनाइंदनादिना ॥६॥ मृत्वोत्पन्नः स देवेषु । नोगांश्च बुभुजे चिरं ॥ अल्पा हि | का क्रिया नाव-सहिता स्यात्फलेग्रहि ॥ ७॥
ततः श्रेणिकराजस्य । सुतत्वेनोदपद्यत ॥ नंदिषेण इति ख्यातः । स प्राप्तो यौवनश्रियं ॥ ॥ क्रमेणाऽतुल्यलावएय-रूपन्नाग्यवपुःश्रियः ॥ राजकन्यापंचशती । स पित्रा पर्य
For Private And Personal