________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोपन्य नंदत्तथाऽनयं ॥ ए ॥ निःकारणवत्सलेन । त्वयाई प्रतिबोधितः । इत्युदंतं निवेद्यासौ।। वृत्ति
। तस्मै धर्माशिषं ददौ ॥ एए ॥ इत्याश्चर्यकरं तस्य । निशम्य चरितं जनाः ॥ श्रेणिकान्नयसंयुक्ताः । प्रहृष्टाः स्वगृहं ययुः ॥ १० ॥ नत्वा पुरे राजगृहे जिनइं। श्रीवीरनाथं मुनिराईकाख्यः ॥ कृत्वा कृतार्थ स्वमनुष्यजन्म । कर्माणि नित्वा च शिवं प्रपेदे ॥१॥ विशु. इसंवेगगृहीतदीको । मोकानिगामी स च तनवेऽपि ॥ असेवत हादशकच्याब्दी । गार्हस्थ्यधर्म विषया हिनीमाः॥॥
॥ इति श्रीरुपल्लीयगछे नहारकश्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीआईकशषिकथा ॥
प्रास्ता सामान्यमात्रस्य, तीर्थकरदीक्षितस्यापि नारीसंगाहोषमाह
॥ मूलम् ॥-पादिवसं दहदह-बोहगोवि सिरिवीरनाहतीसोवि ॥ सिणियसुनावि स- ॥६॥ तो । वेसाए नंदिसेणमुणी ॥ ३१ ॥ व्याख्या-प्रतिदिवसं नित्यं दशदशबोधकोऽपि, दशजनान् प्रतिबोध्य चारित्राय प्रेषयन्त्रपि, एवं विधः श्रीवीरनाथशिष्योऽपि तत्करप्राप्तदीदोऽपि श्रे
For Private And Personal