________________
Shri Mahavir Jain Aradhana Kendra
शीलोपप
।। ६६ ।।
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गृहुर्धन्याः । संसारांनो धितारिणी ॥ ७७ ॥ तैर्युक्तो वंदितुं वीर-मजिराजगृहं ययौ । विवाद कर्त्तुमारेजे । गोशालो मिलितोंतरा ॥ ७८ ॥ अहो नु कष्टैकफलं । वृथेदं तप्यते तपः || सुखदुःखादिनोक्तृत्वे । प्रमाणं नियतिः खलु ॥ ७९ ॥ नपक्रमशतैः प्राणी । यन्न साधयितुं कमः ॥ दृश्यते जायमानं त लीलया नियतेर्बलात् ॥ ८० ॥ श्राईकर्षिरुवाचेदं । मा य६दतया वद || नियत्या पौरुषेणापि । कार्यसिद्धियात्मिका ॥ ८१ ॥ यथा स्थाले स्थितं नोज्यं । कर्मणा प्राप्तमस्ति तत् ॥ तावन्न प्रविशेषक्ते । यावत्प्रेषति नो करः ॥ ८२ ॥ या नियतिजं किंचि-त्किंचित्पौरुषसंज्ञवं । कायै व्यात्मकं चैव । नैव ह्येकात्मकं कचित् ॥ ॥ ८३ ॥ यदाहुः -
दैवमर्चित्यं बलव—इलवान्नियतिश्व पुरुषाकारोऽपि ॥ पतति कदाचिन्ननसः । खाते पातालतोऽपि जलं ॥ ८४ ॥ इवं निर्वचनीचक्रे | कुमारर्षिर्दुरात्मकं || देवखेचरगंधर्वैस्तुवे च सकौतुकैः ॥ ८५ ॥ श्रथ जीवदयामास धर्म भ्रांत तपस्विनं ॥ हस्तिमांसाकुलं हस्ति -तापसाश्रममासदत् ॥ ८६ ॥ तत्राहुस्तापसा धान्यैः । किं जीवैर्वहु निर्दतैः ॥ वरमेको द
For Private And Personal
वृत्ति
॥ ६६ ॥