________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोपण तत्पादौ । वेष्टयनित्यमाद च ॥ ६६ ॥ मा नैषी एवांब । तंतुनेव हिपो मया ॥ आ- वत्ति
- कश्चाईचित्तोऽनू-तद् दृष्ट्वा बालचेष्टितं ॥ ६७ ॥ मत्पादयोर्विधातासौ । यावंतः सूत्रवेष्टका॥६५॥ ॥ स्थास्यामि गृहवासेऽहं । तावत्यब्दानि नाधिकं ॥ ६॥ गणितास्तंतुबंधाश्च । जाता घा
दश संख्यया ॥ सोऽतोऽतिक्रमयामास । हादशाब्दी गृहस्थितः ॥ ६॥ ॥ मनसापि व्रते न. ने । पुराऽनार्यत्वमाप्नुवं । सांप्रतं सर्वश्रा मुक्ते। का गति नविष्यति ॥ ७० ॥ विपश्येत्यवधौ पूर्णे । श्रीमतीमनुमान्य सः ॥ मुनिवेषमुपादाय । विजदार समीरवत् ॥ १॥ चौरवृत्तिपरं स्वीयं । सामंतशतपंचकं ॥ दृष्ट्वोपलक्षयामास । मुनी राजगृहाध्वनि || ७२ ॥ जठरापूरणोपायै-विद्यमानैरपोतरैः ॥ केयमाजीविकारब्धा । पृष्टास्तेऽपीति तं जगुः ॥ ३ ॥ यदादि नवता मुक्ता । वयं तत्र वनांतरे ॥ तदादि दर्शयामो न । स्वं मुखं स्वामिनो ह्रिया। ॥ ४ ॥ गवेषयंतस्त्वामेव । भुवमेतावतीमिताः ॥ अनन्यजीवनोपाया । जीवामश्चौर्यकर्म- ॥६५॥ णा ॥ ५ ॥ ज्ञः शृणुत नव्याः स्थ । तेनाहं संगतोऽस्मि तत् ॥ आलोच्य पापं स्वाचीणे । पुण्यमाश्यितां पुनः ।। ७६ ॥ श्रुत्वा तद्देशनां धर्म-मयीं ते राजसूनवः ॥ प्रव्रज्यां ज.
For Private And Personal