________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
EXCE
शीलोप नूत् ॥ १५ ॥ अश्रो जनकदूतस्तं । प्रणत्य न्यषदत्पुरः॥ श्रेयः पमह सोऽपि शक् । सुह- वृत्ति
1. दो मैग्रिलस्य च ॥१६॥ जाने श्रेयःप्रवृत्त्यर्थ । मम त्वं प्रेषितोऽधुना ॥ तथाप्यागमने हेतुं ॥५३॥ तं दूत निवेद्यतां ॥ १७ ॥ दूतः प्राह स मे ल -राप्ताः संति सहस्रशः ॥ जवानेव स्मृ. मतः किंतु । शवुकष्टे स्वबंधुवत् ॥ १७ ॥ अस्त्यंतराले वैताढ्य-कैलासनगयोरिद ॥ अाईबर्बर-2 नामा च । देशः क्लेश श्चांगवान् ॥ १५॥
पुरे मायूरशालाख्ये । आतरंगतमानिधः ॥ तृष्णानिष्णो ज्वर श्च । म्लेचराजोऽस्ति दुजयः ॥ २०॥ परेसहस्रास्तत्पुत्राः । प्राज्यराज्यधुरंधराः॥ तेजन्नालेजकंबोजा-दीन देशानुपभुंजते ॥ १॥ सांप्रतं स बनंजास्य । मंडलं सुहृदस्तव ॥ तलिंबं परित्यज्य । प्रयतस्व यथोचिते ॥ २२ ॥ निवार्य पितरं रामः । सनह्य तं ततः स्वयं ॥ लक्ष्मणेन युतःप्राप । मि
श्रिलां सबलो धिा ॥ २३ ॥ हत्वा म्लेबाधिपं राम-चंस्तम श्व क्षणात् ॥ जनकं तोषया- ५५३॥ * मास । धिा निकटदूरगं ॥ २२ ॥ दातुमैहत रामाय । सीतां जनकनूपतिः॥श्तश्च नारदः
कन्या-तःपुरं कौतुकादगात् ॥ २५ ॥ कोपीनधारिणं पिंग-केशं उत्रवृषीधरं ॥ तं दृष्ट्वा नी
For Private And Personal