________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपराझी पुत्रकन्यके ॥ ४॥ जहार युग्मतस्तस्मा-जातमात्रादयामरः ॥ दारकं पूर्ववैरेण ।
वै वान नतेय श्वोरगं ॥ ५ ॥ स वैतादयगिरौ वालं । विद्युत्पुंजमिवाऽमुचत् ॥ खेचरश्चंगत्याख्यः।। ॥५२॥ पतितं तमौकत ॥ ६ ॥ अधीशो दक्षिणश्रेणे-रधनूपुरनायकः॥ भुवस्थं बालमादाय । पु.
त्रीकृत्यान्वपालयत् ॥ ७ ॥ नाना नामंडलः सूनुर्ववृधे बालचंवत् ॥ विदेदापि हृते तस्मिन् । शोचित्वा सुचिरं स्थिता ॥ ७ ॥ ततः पितृन्यां सा पुत्री । युग्मजाऽपहते सुते ॥ सीतेयं कथितेतीव । सा सीतेति प्रसिदिलाक् ॥ ए॥ पुत्रापहारेणातंक-शंकितैः स्वजनैरथ ॥ लोठिता नूमिपीठे सा । प्रश्रिता नूसुतेत्यतः ॥ १० ॥ सा वईमाना लक्ष्मी । कलानिर्वयसापि च ॥ अवाप यौवनं यूना-मुन्मादे कापिशायनं ॥ ११ ॥ वरार्थचिंतयाचांतस्वां तेऽत्र जनके नृपे ॥ आतरंगतमम्ले-राजस्तन्मंगलं ललौ ॥ १२ ॥ ततः पुर्यामयोध्याया-मासीदशरथो नृपः॥ मित्रं जनकनून -श्चतस्रस्तस्य वजनाः ॥१३॥ कौशल्याश्र सु. ॥५॥ मित्राख्या । कैकेयी सुप्रना तथा ॥ रामलक्ष्मणनरत-शत्रुघ्नाः क्रमशः सुताः॥१५॥ रामः पद्माख्यया ख्यातो । बलदेवोऽष्टमोऽनवत् ॥ नारायणो महाप्राणो । लक्ष्मणश्चाईचत्रय.
For Private And Personal