________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥४९६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ – जहा कुक्कडपोयस्स । निचं कुकलन जयं ॥ एवं खु बंजयारिस्स । इडी - विग्गन जयं ॥ ७० ॥ व्याख्या -यथा कुर्कुटपोतस्य कुलला हिडालान्नित्यं जयं यथा बसमासाद्य मार्जरः कुर्कुटबालकं नित्येव, एवममुना जंग्या खु इति निश्वयेन ब्रह्मचारिणः स्त्रीविग्रहानयं, स्त्रीशरीरं तस्य मदनोन्मादं जनयतीत्यर्थः ॥ ७० ॥ ग्रास्तां विभ्रमसारस्त्रीशरीरदर्शनस्य, चित्रगतस्यापि स्त्रीरूपस्य वर्जनीयतामाह
॥ मूलम् ॥ - चित्तनित्तिं न निशाए । नारिं वा समलंकियं ॥ जरकरं पिव दहूणं । दिपिसिमारे || ७१ ॥ व्याख्या - चित्रनित्तिं कुड्यालिखितानि चित्राणि न निध्यायेत् न पश्येत्, चित्ररूपकाणि हि दृष्टमात्राणि मनोहारित्वेन प्रमोदपोषकाणि, नारीं वा सुष्टु श्रलं - कृतां विभूषितां न विलोकयेत्, ननु ' न शक्यं रूपमदृष्टुं । चक्षुर्गोचरमागतं ' इति चेन्न, करं सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् व्यावर्त्तयेदिति भावः ॥ ७१ ॥ प्रसंगदोषपरिजater स्त्रीनामापि निषेधयन्नाद
|| मूलम् || - पायप डिडिन्नं । कन्ननास विगप्पियं ॥ अवि वासस्यं नारिं । बंजया
I
For Private And Personal
वृत्ति
॥ ४५६ ॥