________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप ति, तथा स्त्रीसंगः शीलवतां शोलशरीरविघातकारित्वादनर्थपरंपराकरी. प्रामाण्यमाह
इति हि सूत्रेऽपि दशवैकालिकसूत्रेऽपि निषिई वर्जितं, चकारः समुच्चयार्थः, तदेवाहभए॥ ॥ मूलम् ॥-विनूसा श्छीसंसग्गो। पणीयं रसन्नोयणं ॥ नरस्सत्तगवेसिस्स । विसं
तालनमं जह ।। ६५ ।। व्याख्या-आत्मगवेषिणस्तत्वज्ञस्य पुरुषस्येदं तालपुटं विषमेवेति या संबंधः, किं तदित्याह-विनूषा मंडनं नन्नटवस्त्रान्तरणादिन्तिः, यथा सोमनीतिः-नानृषिः
कुरुते काव्यं । नाविष्णुः पृथिवीपतिः ॥ निस्पृहो नाधिकारी स्या-त्र कामी मंझनाऽप्रियः ॥ ॥१॥इति. स्त्रीसंसों वनितादिन्तिः सहवासः, यदाहुः-संसर्गजं गुणमवाप्य हि पाटलाया-स्तोयं कपालशकलान्यपि वासयंति ॥ ज्ञानाधिकैरहरहः परिघृष्यमाणाः । प्रायेण मं.
दमतयोऽपि नवंति तद्शाः ॥ १ ॥ इति, प्रणीतः स्निग्धाहारः, सरसनोजनं विकृतिसेवनं, * यदागमः-विर विगईसीन आहारे अन्निरकणं ॥ अर अतवोकम्मे । पावसमणुत्ति वु-
च॥ १ ॥ इति. यथा तालपुटं नाम विषं सद्यः प्राणापहारकं, तथेदमपि विनूषादिकं शीलजीवितापहारकत्वेन तादृग्विषोपमं शेयमिति गाथार्थः ॥ ६ए ॥ सितनिदर्शनान्येवाद
धएप
For Private And Personal