________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
खलाघाततो मोदं । यासि मूर्ती तथोत्पलात् ॥ ८ ॥ वैमारभूधरे गत्वा । कोपसंजारनागू नृपः ॥ पत्नीमाकारयत्तं च । इस्तिनं सनिषादिनं ॥ ए ॥
गजे तस्मिन्नथारोह्य । राज्ञीं दस्तिपकान्वितां ॥ आदिदेश विशामीशों । ब्रुकुटीजीषननः ॥ १० ॥ शैलाग्रशृंगमारुह्य । ऊंपापातो वितन्यतां ॥ यद्युष्माकं निपातेन । त्रिवर्गी सफलास्तु मे ॥ ११ ॥ गजाजीवो गजाघीशं । नीत्वा पर्वतमूईनि ॥ ऊर्ध्वकृतैकचरणं । farastra || १२ || दाहाकारपरा लोकाः । प्रोचुः स्वामित्रमुं पशुं ॥ आदेशकारिरक | कुंजरं राजकुंजर ॥ १३ ॥ अवमन्य नृपे कोपा - पातयेत्याशु जल्पति ॥ - यां पयांपिं हस्ति-पको डुतमधारयत् ॥ १४ ॥ न वध्योऽयं गजो देव । पूत्कुर्वाणेऽखिले जने ॥ सतूष्णीके नृपे सोऽथ । गजमेकांहिसा दधौ ॥ १५ ॥ तन्मुधामारणं दस्तिरत्नस्य दृष्टुमकमा || भुजानुर्दच्य भूपालं । सकष्टं जनताऽवदत् ॥ १६ ॥ देवाय दुर्लनः स र्व - लक्षणश्च सुशिक्षितः || उपवाह्यस्तदेतस्य । मारणं युज्यते न दि ॥ १७ ॥ स्वाधीनोऽपि पराधीनो | योग्यायोग्यविधौ प्रभुः । तत्प्रसीद दयासार । रक्ष रत्नं हि यत्नतः ॥ १८ ॥
For Private And Personal
वृचि
॥ ४८ ॥