SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ४८‍ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir खलाघाततो मोदं । यासि मूर्ती तथोत्पलात् ॥ ८ ॥ वैमारभूधरे गत्वा । कोपसंजारनागू नृपः ॥ पत्नीमाकारयत्तं च । इस्तिनं सनिषादिनं ॥ ए ॥ गजे तस्मिन्नथारोह्य । राज्ञीं दस्तिपकान्वितां ॥ आदिदेश विशामीशों । ब्रुकुटीजीषननः ॥ १० ॥ शैलाग्रशृंगमारुह्य । ऊंपापातो वितन्यतां ॥ यद्युष्माकं निपातेन । त्रिवर्गी सफलास्तु मे ॥ ११ ॥ गजाजीवो गजाघीशं । नीत्वा पर्वतमूईनि ॥ ऊर्ध्वकृतैकचरणं । farastra || १२ || दाहाकारपरा लोकाः । प्रोचुः स्वामित्रमुं पशुं ॥ आदेशकारिरक | कुंजरं राजकुंजर ॥ १३ ॥ अवमन्य नृपे कोपा - पातयेत्याशु जल्पति ॥ - यां पयांपिं हस्ति-पको डुतमधारयत् ॥ १४ ॥ न वध्योऽयं गजो देव । पूत्कुर्वाणेऽखिले जने ॥ सतूष्णीके नृपे सोऽथ । गजमेकांहिसा दधौ ॥ १५ ॥ तन्मुधामारणं दस्तिरत्नस्य दृष्टुमकमा || भुजानुर्दच्य भूपालं । सकष्टं जनताऽवदत् ॥ १६ ॥ देवाय दुर्लनः स र्व - लक्षणश्च सुशिक्षितः || उपवाह्यस्तदेतस्य । मारणं युज्यते न दि ॥ १७ ॥ स्वाधीनोऽपि पराधीनो | योग्यायोग्यविधौ प्रभुः । तत्प्रसीद दयासार । रक्ष रत्नं हि यत्नतः ॥ १८ ॥ For Private And Personal वृचि ॥ ४८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy