________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥४७॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
भूपतिः ॥ विचार्याह यदा बुद्ध्येत्स प्रेष्योऽत्र तदा डुतं || 9 || चिरं संपिंमितमिव । निसुखमुपेयिवान || स्वर्णकारोऽनवछिन्नं । सप्तरात्रमशेत सः ॥ ए८ ॥ ततो जागरितो हीपां-तरादिव समागतः ॥ नीतश्वेटैः पुरो राइ - स्तेनाप्येवमपृच्छ्यत ॥ एए ॥ किं सुप्तश्विररात्राय । सप्तरात्रं कलाद नोः ॥ श्रादायाऽनयमेषोऽपि । तत्सर्वं स्पष्टमब्रवीत् ॥ १०० ॥ ज्ञात्वा तद्दतिनो वृत्तं । पत्न्या दस्तिपकस्य च ॥ विससर्ज ससत्कारं । स्वर्णकारं नरेश्वरः ||१|| विज्ञातुं ललनां स्वीयां । पुंश्चलीमथ नूपतिः ॥ किलिंचहस्तिनं प्रौढं । विज्ञानिनिरकारयत् ॥२॥ अथैष पुनराह्वाय्य । सर्वाः शुद्धांतयोषितः ॥ ससंभ्रम श्वोवाच । गूढाकारो नराधिपः || ३ || दुःस्वप्नोऽद्य मया दृष्टः । किलिंचमयवारणः । युष्मान्निर्गतवस्त्रानि - रारोढव्यः पुरो मम ॥ ४ ॥ तच्चक्रुः प्रेक्षमाणस्य । राज्ञोंतःपुरनायकाः ॥ सैका सकंपमादस्म । स्वामिन्नस्माद्दिज्ञेम्यहं ॥ ५ ॥ लीलोत्पलेन सामर्ष - स्ताडयामास तां नृपः ॥ ब्रद्ममू नाटयंती | सा पपात किती कणात् ॥ ६ ॥ तामेव कुलटां बुद्ध्या । निश्विकाय ततो नृपः ॥ पृष्टे च शृंखलाघातं । दृष्ट्वा सस्मितमाख्यत ॥ ७ ॥ रमते मत्तनागेन । कृत्रिमेनाद्विजेषि च ॥ शृं
For Private And Personal
वृसि
॥ ४७