________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४३५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
निः करुणोऽपि शकू | निवृत्तः काननात्ततः ॥ श्रेष्टिनो ज्ञापयामास । तस्याः शीलविजृंज्ञितं ॥ ५४ ॥ तदानीं सूरपालोऽपि । स्वकार्यप्रेषितः पुरा ॥ नंदयंत्याः पितुर्गेदा - त्समियाय चिरेए सः || ५५ ॥ स्वपुत्र्यै नागदत्तेन । प्रहितं भूषणादिकं ॥ दित्सुः पच किं चात्र । नंदयंती न दृश्यते ॥ ५६ ॥ उक्ते सागरपोतेन । तदुदंते विषादवान् || सूरपालो रुदन् प्राह । वृया व्यक्ता पतिव्रता ॥ ५१ ॥ प्रस्थितोऽपि तदा युष्मत्पुत्रः प्रन्नमेत्य च ॥ निशि स्नुषायाः संगत्य | पुनः पोतं समासदत् ॥ ५८ ॥ तदाऽदायि च नामांक - मिदं मे स्वांगुलीयकं ॥ वितीर्य शपथान्मा - मित्युक्त्वा तददर्शयत् ॥ ५० ॥ ततः सागरपोतोऽपि । शोकसागरमध्यगः ॥ स्नुषामन्वेष्टुमादिक-तं स्वयं च चचाल सः ॥ ६० ॥ इतः समुइदत्तोऽपि । दतोपात्तक्रयाणकः || बहुलानयुतः काले । देमेण गृहमाययौ || ६ || तं वृत्तांतमथाकर्ण्य | सोऽपि गोपायिताकृतिः ॥ प्रतस्थे जायामन्वेष्टुं । सपाथेयपरिच्छदः ॥ ६२ ॥ ग्रामकर्बटखेटादि - नगरारण्यभूमिषु ॥ भ्रमंश्विरादयं त्यक्तो । नृत्यैः पाथेयवर्जितैः || ६३ ॥ एकाक्यपि ततो नंदयं तीं मित्रमिव स्मरन् ॥ कंदमूलफलाहार - श्विरं बभ्राम नूतले ॥ ६४ ॥ पिचंकि
For Private And Personal
वृत्ति
॥ ४३८९५ |