________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत
शोलोप
I ॥३॥
मूलतश्विनवल्लीव । मूर्छिता पतिता हितौ ॥४३॥ स्फीतशीतवनीवात-व्यपनीतन्त्रमोदया । ॥ हदा केनाऽपराधेन । त्यक्तेत्युक्त्वा रुरोद सा ॥४४॥
तदा निष्करुणो वृतांतरितो यावदीदते ॥ सिंहव्याघ्रादयो दूरं । सती नत्वा ययुः प. थि ॥ ४५ ॥ साऽरवि शासनामर्या । नदयंतो विषं सती ॥ दिन्नः पाशो मुमूर्षाश्च । तस्या देवतया तदा || ४६ ॥ दत्नऊंपा गिरेः शृंगात् । स्मृतपंचनमस्कृतिः ॥ पल्यंकमाविःकु. त्या । तयैवाऽरक्षिचांतरा ॥ ४ ॥ पतिपित्रादिमुक्तां मां । न यमोऽपि जिघृक्षति ॥ किमन्यदपि दैवं मे । विधातेति विषमधीः ॥ ४० ॥ निंदती निजजन्मादि । नाव्यं कर्म च जा. नती ॥ संचचार पुरो यूथ-ब्रष्टेव हरिणी सती ॥ ४॥ ॥ इतश्चैकि नृगुकल-पुरेशेन कृपालुना ॥ मृगया निर्गतेन श्री-पद्मनूपेन सा सती ॥ ५० ॥ संन्नाव्य मधुरं चास्या । ज्ञात्वोदंतं तयेरितं ॥ नगिनीकृत्य तां स्वीय-पुरं निन्ये नरेश्वरः ।। ५१ ॥ ऊचे च दानं दीनार्थि- वर्गे लाग्न ददानया ॥ स्थीयतामापतिप्राप्तेः । सत्रागारे यथासुखं ॥ ५ ॥नंदयंत्यपि तत्कालो-चितं धर्मानुयायि तत् ॥ विदधाना सुखं तस्थौ । ध्यायंती पतिमुन्मनाः ॥ ५३ ॥ तदा
कर
॥३
For Private And Personal