________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
गोलोप स्वैरानुरागन्नाजां च । मित्रादन्यन नेवजं ॥१॥ समुशेऽपि ततो राग-समुश्लहरीवशः
केनाप्यलक्षितो रात्रौ । स्ववेश्मधारमासदत् ॥ २२॥ तत्राऽजीजागरत्सूर-पालं दोवारHamपालकं ॥ रत्नांगुलीयकं तस्मै । दत्वा गोप्यं जगाद च ॥ २३ ॥ स्ववासन्नवनं प्राप्तो । जा.
लकांतरवर्त्मना ॥ ददर्शाल्पजले मत्सी-मिव कांतां महाकुलां ॥ २४ ॥ किमियं चेष्टते या. व-दीकते श्रेष्टिनः प्रियां ॥ तावञ्चिरेणाप्यप्राप्य । निशमुन्मुश्तिाऽरतिः॥ २५ ॥ शयनीया. समुदाय । नंदयंती महासती ।। जगामोपवने चंद-द्युतिधौतशिलातले ॥ २६ ॥ युग्मं ।।
सुप्ता तत्र वियोगार्नि-दूना पतिव्रता सती ॥ अमन्यत शिलां दीप्य-दंगारशकटीमिव ॥ २७॥ सोमालाऽशोकपत्राली-मास्तीर्याय शिलातले । शयिता पुनरज्ञासी-दंडानिव वि. धोः करान् ॥ २७ ॥ हा क्षिप्रजग्मुषा पत्या । तदा नाडालापिताऽप्यहं ॥ चं किममुना मेंत-गडुना जीवितेन तत् ॥श्णा स्मारं स्मारं गुणान् पत्यु-र्वियोगविधुरा सती॥पाशमादा- तुकामाऽगा-मृहारामद्रुमांतिकं ॥ ३० ॥ स एव गुणराशिमें। पतियानवे नवे ॥ इत्युदीय द्रुशाखायां । स्वोत्तरीयेण यावता ॥ ३१॥ वनाति पाशबंधेन । स्वात्मानं नागदत्तजा ॥
PR
॥४३६
For Private And Personal