________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४३५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नोरथः || १० || सहदेवाभिधानेन । स बालसुहृदा समं ॥ क्रीमन् कालमतीयाय । कियंतमपि लीलया ॥ ११ ॥ सोऽन्यदा देश विज्ञान-व्यार्जनकुतूहली || पमच पितरं पोत-व्यवायविधित्सया || १२ || पिताह कोटिशो मेऽस्ति । इविणं भुंव वत्स तत् ॥ कोंगले फलिते कल्प वृक्षे व्रजति काननं ॥ १३ ॥ तात कापुरुषा एव । झुंजते पूर्वजार्जितं ॥ श्रोग्या पैतृकी लक्ष्मी- यैौवने जननीव यत् ॥ १४ ॥ निशम्येति तनूजस्य । वाचमुत्साहमंजुलां ॥ शोकानंददशोन्मिश्रः । सगदमदोऽवदत् ॥ १५ ॥ पित्रार्जितैर्धनैर्लोका । दुर्मदाः संति भूरिशः ॥ स्वार्जितैर्विरला एव । दातारो जोगिनश्च ये ॥ १६ ॥
इत्यादि वदता तातः । कथंचन निजाग्रहं ॥ प्रमाणीकारितस्तेन । निक्षुकेनेव तदनं ॥ ॥ १७ ॥ ततः समुइदत्तोऽपि । समं मित्रेण सोत्सुकः ॥ श्रापृच्छ्य स्वजनान् धिष्णे । शु पोतमपूरयत् ॥ १८ ॥ तदा सुहृदमाचष्ट । श्रेष्टिसूः स्वजना मया ॥ श्रापृष्टास्तु विना जायां । यत्तदासी इजस्वला ॥ १९ ॥ तेनोचे चिरसौदार्छे । मयि सत्यपि पार्श्वगे || चिंता ते बाधते चेत- दीनाः कल्पसेवकाः || २० || दाक्षिण्यकुलमर्यादा - लज्जानिगमितात्मनां ॥
For Private And Personal
वृत्ति
॥ ४३५