________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप०
वृत्ति
॥४०॥
श्रुत्वा ताग मुमूर्ब सा ॥७॥ पुनः सा प्राप्य चैतन्यं । कथंचिछनमारुतैः ॥ बिनवृदादि- व लता । पपात रथतो भुवि ।। ।। पितरं भ्रातरं चापि । सा स्मरती मुहुर्मुहुः ॥ मूई तीव सती तारं । मुक्तकंठं तदाऽरुदत् ॥ १ ॥ निंदनकरुणोऽपि स्वं । रुदंतीमनु तां रुदन॥ देवीमुत्कलयामास । निशांते स्वपुरं व्रजन ॥ ७ ॥ साऽप्याह जर संदेशं । शंस मे शंखनूपतेः ॥ दास्यां मयि यदाचीर्ण । तत्किं तव कुलोचितं ॥ ३ ॥ शंकास्पदे च दिव्यादि । प्रदाप्यमन्नवन्मम ॥ यथा तथास्तु वा स्वस्ति । तुभ्यं नवतु नूभुजे ॥ ४ ॥ देवीमाश्वासयन सोऽपि । यावत्तिष्टति साश्रुक् ॥ चांडालीयुगलं ताव-न्मूः दोषण्यमिवागमत् ॥ ५ ॥ आः पापे भुज्यतामेत-त्स्वपत्युर्वंचनाफलं ॥ इत्युक्त्वा सांगदं तस्या-श्वित्वा बाहुयुगं गतं ॥ ॥ ६ ॥ सोपालंनं ततः शंखं । साह उखड्यादिता ॥ स्फुटन्मे हृदयं रह । वालुकमिव पक्किम ॥ ७ ॥ तदाकुला नदीतीर-निकुंजे सा गता सती ॥ असूत तनयं तादृक्-दुःखेऽपि सुखहेतुकं ॥ ७ ॥ सुखी जव सुदीर्घायु-नव वत्स स्वतो यतः ।। अक्षमाऽहं तु ते पोषहेतुर्दैवेन कल्पिता ॥ नए ॥ हा उर्गतकुटुंबेऽपि । जातेऽपत्ये स्युरुत्सवाः ॥ राजपल्या अ
॥१॥
For Private And Personal