________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोपलिते तस्मिन् । नावि मे सफलं जनुः ॥ ६॥ ॥ सख्योऽप्यूचुर्महादेवि । तस्य विश्वानिनंदि- वृत्ति
नः॥ चंश्स्येव कुमुहत्यां । त्वयि प्रेमातिरिच्यते ॥ ७० ॥ श्रुत्वेति नूपतिर्दीप्त-क्रोधात्ळूरम॥४00 चिंतयत् ॥ क्वाप्यन्यत्र ध्रुवं प्रेम-वती देवी कलावती ॥१॥ बहिरेव ध्रुवं रक्ता । गुंजा इ
व चलेकणाः॥ घिगिमाः कपिवद्यासु । नवति लोलुपो नरः ॥७२॥ तदिमां कपिकच्छुत्रया दंगासक्तां महानिदां ॥ त्यक्ष्यामीति हृदि ध्यात्वा । निवृत्त्यागान्महीधवः ॥ ३॥ ज्ञात्वा
कलावतीत्यागं । तदा दृष्टुमिवाऽक्षमः ॥ समं नूप विवेकेन । रविरस्तमयं गतः ॥ ४॥ 5.
राशेव नरेश्स्य । जजूने च मतिस्ततः ॥ प्रचन्नमथ मातंगी-युगलं नृप आदिशत् ॥ ५ ॥ - त्यक्तायाः कानने देव्याः । सांगदं भुजयोर्युगं ॥ नित्वा युवान्यामादेयं । नात्र कार्या विचार
या ॥ ६॥ धिा निष्करुणो राजा । शय्यापालकमादिशत् ॥ अलक्षितमिमां नीत्वा । त्यज्यतां क्वापि कानने ॥ ७॥
देवीमेकाकिनी सोऽपि । रथमारोप्य संभ्रमात् ॥ नीत्वा कांचिदरण्यानी । पुरस्तस्थौल सशोकवत् ॥ ७० ॥ ततः समदं प्राह । देवि दोषण केनचित् ॥ त्याजितासि वने राज्ञा।
॥
For Private And Personal