________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। ३९१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सद्यः । कमला लोहशृंखला || शेफाली कुसुमानीव । पेतुः प्रज्ञातवाततः ॥ ७५ ॥ कीर्त्तिवर्धन पोऽपि । तं नंतुं सपरिवदः || समियाय महात्मापि । दत्वा धर्माशिषं ततः ॥ ७६ ॥ विशिष्य प्रतिबोधार्थं । प्राच्यजन्मांतरान्वितं ॥ प्रत्यक्षं कमलोदंत - मेवाऽनाबत केवली ||१७ ॥ प्रेक्ष्यतामिहलोकेऽपि । शीलः परमं फलं ॥ शृंखलात्रुटनं पूर्वा-वस्था च कमलातनौ ॥ ॥ ७८ ॥ श्रुत्वेति विमानाः कीर्त्तिवर्धनश्चकितस्तरां ॥ लोकछ्यविरुद्धं हा । चेष्टितं किमिदं मया ॥ ७९ ॥ कमलाया महासत्याः । कामासक्तेन यन्मया ॥ विरुद्धं चिंतितं तत्त-छीलेन विफलीकृत || || इत्युवाय गतो गुप्तौ । तामाकृष्य त्रपापरः ॥ निपत्य पादयो राजा | कमयामास तां सतीं ॥ ८१ ॥ श्रदृष्टव्यमुखः पापो । घृष्टो भुवननिंदितः ॥ श्रहमेव स्वसयैन । तवेदं व्यसनं कृतं ॥ ८२ ॥ ततस्त्वमेव बंधुस्त्वं । धर्माचार्यश्च निश्चितं ॥ कार्ये वर्त्तमानोऽहं । यया प्राग्वरितस्त्वया || ८३ || रोषस्त्वयाऽपनेतव्यो । रतिवल्लननूभुजः ॥ त्वामदं खलु नेष्यामि । स्वयमेव भवत्पुरे ॥ ८४ ॥ ततो यानानि संपूर्य । महार्धे रत्नसंचयैः ॥ समं कमलया कीर्त्ति - वईनः प्रस्थितो रयात् ॥ ८५ ॥ सैन्यैः सहागतो यावत्सीमांतं रति
For Private And Personal
वृत्ति
।। ३९५१ ॥