________________
Shri Mahavir Jain Aradhana Kendra
कालोप
॥ ३०० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
. देशनांते नृपोऽप्राकी- त्किं जीवति मृताऽथवा ॥ मम नार्या यथावृत्तं । ततोऽनाषिष्ट केवली ॥६४॥ पुनः पच भूपालः । कस्येदं कर्मणः फलं ॥ मिलिष्यति न वा नाथ । जीवंती सा पुनर्मम || ६५ || अश्राख्यत्केवली राजन् । विस्मयाख्ये महापुरे ॥ दुर्जयो नाम नूपालो । धन्या दिनी मता ॥ ६६ ॥ सा ते जार्याऽन्यदा क्रुछा । विनियंत्र्य स्वदासिकां ॥ नूमीगृचिप | निर्दया क्षुत्तृषाकुलां ॥ ६७ ॥ पुनः प्रसन्नया स्तोकै-दिवसैर्मुमुचे तया ॥ - धनार्जितं कर्म । बद्धं देव्या सुदारुणं ॥ ६८ ॥ ततो गतिष्वनेकासु । भुक्त्वा तत्कर्मणः फलं ॥ त्वन्नार्या सांप्रतं जाता | बंधनं चेदमंतिमं ॥ ६ए ॥ यत्पंचम्यास्तपस्तप्त - मितः पूर्वजवेनया ॥ मासमात्रेण तत्तस्या । बंधमोको भविष्यति ॥ ७० ॥ ततो निःसंशयं ते सा । मिलिष्यति महासती || वेदितान्येव कर्माणि । कीयंते प्राणिनां यतः ॥ ७१ ॥ इति तद्देशना - माप्य । कतककोदोदरां || पापपंकैरमुच्यंत । बहवो जव्यजंतवः ॥ ७२ ॥ रतिवल्लननूपश्व । दयिताहरणेच्छया । श्रभिषेणयितुं याव - दीदते कीर्त्तिवर्द्धनं ॥ ७३ ॥ स एव केवलज्ञानी | मुनिर्नानामहाबलः ॥ क्रमेण विहरन् प्राप्तो । नगरं गिरिवर्धनं ॥ ७४ ॥ तस्य प्रज्ञावतः
For Private And Personal
वृत्ति
॥ ३०० ॥