________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३५॥
गोपनं कृत्वा । वंचिताहं कथं त्वया ॥ ६७ ॥ ततस्तां स्वगृहे नीत्वा-ऽस्नापयकंधवारिनिः॥ - ज्योत्स्नासब्रह्मणीवास्या । दुकूले पर्यदीधपत् ॥६॥ तामालंव्य करे राझी। नूपाऽन्यर्णमु.
पाविशत् || तत्पृष्टा नीमजा प्राह । राज्यभ्रंशादिकां कयां ॥७॥ राजापि मार्जयस्तस्या। बाष्पौघग्लपिताननं ॥ नवाच वत्से कः खेदः। कर्मणां गतिरीशी॥१॥
तस्मिन्नवसरे कश्चि-हिवोऽन्येत्य सुरोत्तमः ॥ सत्नामुद्योतयन् कांत्या । नत्वा नैमीमदोऽवदत् ॥ ३२॥ सोऽहं चौरस्त्वया पूर्व । यस्त्रातः पिंगलानिधः ॥ प्रबोध्य जैनधर्मे च । त्वयैव ग्राहितो व्रतं ॥ ३ ॥ स्मशाने प्रतिमास्थायी। चितान्नवदवाग्निना ॥ दग्धो जातस्त्वत्पन्नावा-सौधर्मेऽहं सुरोत्तमः ॥ ४ ॥ तच्चिराय महादेवि । विजयस्वेत्युदीरयन् ॥ स. तकोटीः सुवर्णस्य । स ववर्ष सन्नांतरे ॥ ३५ ॥ तमस्य फलं सादाद् । दृष्ट्वा नूपोऽपि ह. र्षितः ॥ जैन धर्म प्रपेदेऽथ । हरिमित्रोऽवदन्नृपं ॥ ७६ ॥ स्थिताऽत्र सुचिरं म । प्रेषया- तः पितुहं ।। सेनया सह संवाह्य । नरेंशेऽपि तथाऽकरोत् ॥ ७ ॥ श्रुत्वाऽायांती सुतांनी. म-भूपतिः सप्रियोऽन्यगात् ॥ ननाम पितरं नैमी । हर्षवाष्पजलाविला ॥ ७ ॥ लगित्वा
MECE
॥३७॥
For Private And Personal