________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३७४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
विप्रोऽथ दरिमित्राख्यः । कुंमिनात्पूर्वसंस्तुतः ॥ समेतो जूपमालोक्य । ययौ चंयशांतिके ॥ ५० ॥ देमं पृष्टस्तया प्राह । सर्वत्र कुशलं स्वसः || नलस्य दवदत्याश्च । चिंतामां बाधते परं ॥ ५० ॥ नलोऽपि कूबरेणादै- दरितः सकलां महीं ॥ निर्गत्य कान क्वापि ! मुक्त्वा जैमीं गतः स्वयं ॥ ६० ॥ तत् श्रुत्वा जीमनूपालः । स्वामिनी पुष्पदंत्यपि ॥ तयोः शुद्ध्यर्थमभ्यर्च्य । प्राहिष्टां मां सुदुःखितौ ॥ ६१ ॥ प्रतिग्रामं प्रतिपुरं । प्रत्यरण्यं मन्नहं ॥ इदानीमत्र संप्राप्तः । शुद्धिर्लेभे न च क्वचित् ॥ ६२ ॥ श्रुत्वेति तस्यामाक्रंद-वत्यां राजकुलं समं ॥ जातं शोकाकुलं स्वामि-गामिनो ह्यनुजीविनः ॥ ६३ ॥ क्षुत्कामकुहिर्विमोऽपि । क्षिप्रं जोजनकांक्षया ॥ दानशालां गतो जैमीं । दृष्ट्वा तत्र सविस्मयः ॥ ६४ ॥ नवोचे नैमि दृष्टासि । चत्वाद्य भुवनं मया ॥ ददा गृहस्थिते रत्ने । मूढो भ्रमति नूतनं ॥ ॥ ६५ ॥ नृपं मातृस्वसारं च । गत्वा विप्रोऽप्यवईषत् ॥ शोकाऽश्रूणि तयोरासं-स्तदाऽानंदाऽश्रुतास्पदे ।। ६६ ।। द्रुतं चंश्या सत्रा-गारमागत्य जीमजां । गाढमालिंग्य तामाह । बलि से वाम्यहं ॥ ६७ ॥ धिग्मां न मूढयाऽज्ञायि । यया त्वं जागिनेय्यपि ॥ वत्से स्व
For Private And Personal
वृत्ति
॥ ३७४ ॥