________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
गीलोपनां । ये वैरिवारोन्मुखपादपाताः ॥ तानुत्तमांगेन दधाति धात्री । तैरेव यस्माद्रियते धरित्री
॥१॥इति, 'मं नीसा' इति अपघंशनिपातः॥हितीयगाथार्थमाह-सिंहपौरुषनिर्मथनादलितमदकलगणाश्च दृश्यते, मदकला गजेंशः, ईदृशा अपि धीराः संतीत्यर्थः, किंतु मदनशरप्रसरसमये कंदर्पोन्मादे जागरुके सति केचिदेव सपौरुषाः, विरला एव कंदर्पशस्त्रपाते शीलरूपास्त्रधारिण इत्यर्थः, नक्तंच-दशावस्थो दशग्रीवो । देवदानवदुर्जयः॥ कंदर्पराकसेशेऽसौ । शीलास्त्रेणैव साध्यते ॥ १ ॥ सुन्नटानामपि स्त्रीजैत्रतामाह
॥ मूलम् ॥ जे नामंति न सीसं । कस्सवि भुवणेवि ते महासुहडा ॥ रागंधा गलियबला | रुलंति महिलाण चरणतले ॥ १६ ॥ व्याख्या-भुवनेऽपि जगत्यपि ये कस्यापि शीर्ष न नामयंति, तेऽपि महासुन्नटा रावणप्राया महावीरा रागांधा अनुरागवशंवदाः, गलितबलाः कंदर्पवशादीशप्राणा श्व महिलानां स्त्रीणां चरणतले रुलंति लुम्तीति नावः ॥१६॥ विशिष्य तदेवाह
॥ मूलम् ॥-सक्कोवि न य खंड । माहप्पमडप्फरं जए जेसि ॥ तेवि नरा नारी
॥ ३३ ॥
OF
For Private And Personal