________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वत्ति
शीलोपाषष्टाष्टमादिश्वरतपश्चरणशीलः, विशुनावोऽपि निर्मलमनःप्रचारः, अपिशब्दः सर्वत्र यो
TO ज्यः, एवंविधोऽपि शीलपरिभ्रष्टः प्राणी, असममसामान्यं केवलिनापि प्ररूपयितुमशक्यं, ॥३॥ सिदिसुखं न लन्नते, मोदं न प्राप्नोति, तस्माहुःकर शीलं पालयत ? चेन्मोक्षार्थनो नोन
व्याः, इति शेषः, प्राकृतत्वाउद्देशोपदेशयोः संख्यावैषम्येऽपि न दोषः ॥ १३ ॥ अथ गायायुगलेन पुनस्तस्यैव दुःपरिपाल्यतामाह
॥मूलम् ॥–दीसति अणेगेन । नग्गखग्गविसमंगणे महासमरे ॥ नग्गेवि सयलसिने । मन्त्रीसादायिणो धीरा ॥ १४ ॥ दासंति सीहपोरिस-निम्महणादलियमयगलगणाय॥ मयणसरपसरसमये । सपोरिसा केवि विरला य ॥ १५ ॥ व्याख्या-नाखाविषमांग
णे करालकरवाल विसंस्थुलप्रांगणे महासमरे महायुद्दे सकलसैन्ये सर्वकटके नग्नेऽपि मंनो. . सादायियो' मा नैषुः, मा नयं कुरुध्वमिति वादिनोऽनेके धीरा दृश्यते, शत्रुसुन्नटै निजक- 8 टके दिशो दिशं नाशितेऽपि ये साहसमवष्टन्य रणांगणे तिष्टंति, एवंविधा अपि पुरुषाः संसा
रे संतीत्यर्थः, यतस्तादृशा एव सुन्नटसीमानमवगाईते. यदुक्तं-ननेषु सैन्येषु महानटा
॥३२॥
For Private And Personal