________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप व नारते ॥३१॥ गंगदत्तानिधस्तत्र । राजा गंगेति तत्प्रिया ॥ गंगसेनाख्यया पुत्री । त्वं वृत्ति
3. सुशीलाऽनवस्तयोः ॥ ३२ ॥ तत्र चंश्यशा साध्वी । तत्पाचे नवती पुनः ॥ ज्ञात्वा धर्म॥३॥ मवज्ञासी-तृणवहिषयान्खलान् ॥३॥ तदा तु व्रतिनी संगा-ऽनिधा काचित्तपस्यति ।। तां चर मस्तौति जनः सर्वः । सदा दुःकरकारिणी ॥ ३४ ॥ त्वं तु मत्सरतोऽतुबां । तस्याः श्लाघाम
सासहिः ॥ अन्याख्यानमिति प्रादा-न्मत्सरे का विवेकता ॥ ३५ ॥ निस्संगा यदिय संगा। दिवसे तप्यते तपः॥रात्रौ तु असते यातु-धानीव मृतकामिषं ॥ ३६॥ सापि प्रशमपीयूषयुता तपति सत्तपः॥ कर्मबंधस्ततो वत्से । त्वयाऽयं समुपायंत ॥ ३७॥ अनासोचिततकर्म-विपाकेन नवावली ॥ ब्रांत्वा गंगापुरे नूय-स्त्वं राजतनयाऽनवः ॥ ३० ॥ जिनदी. दामादाय । कृत्वा च कपटात्तपः॥ ईशानेश्कलत्रत्वं । प्राप्ताऽनशनमृत्युना ॥ ३५ ॥ ततव्युत्वा हरिषेण-नरेंऽस्य सुताऽनवः । प्राचीनकर्मलेशाच्च । कलंकोऽयमजायत ॥ ४०॥ ॥॥ व वचनमात्रेण । कर्म यदुपार्जितं ॥ तस्मान छुटति प्राणी । नवांतरशतैरपि ॥ १॥ श्रुत्वा वैराग्यकल्पद्रु-नंदनोर्वीमिमां गिरं ॥ जातजातिस्मृतिः सापि । तदशेषमबुध्यत ॥
For Private And Personal