________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३४७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तामाद | कुमारः सुकुमारगीः ॥ २० ॥ इति तद्दचसा हृष्टा । तामादूय पतिव्रता || नः समक्ष मंदाक्ष- मनमद्रुक्मिणीं च सा ॥ २१ ॥ सोऽश्र श्वसुरमापृष्ठ्य । दयिताभ्यां समन्वि तः ॥ जगाम स्वपुरं प्रीति - रतियामिव मन्मथः ॥ २२ ॥ पित्राऽप्यन्युतः प्रीत्या | कु. मारः प्राविशत्पुरी || नारीनेत्रोत्पलश्रेण्या । सपुष्पप्रकरामिव ॥ २३ ॥ ज्ञातोदतो नरेंशेऽय । स्वापराधेन लज्जितः ॥ सतीचूकामसिं काम-मृषिदत्ताममन्यत ॥ २४ ॥ निवेश्य कनकरश्रम राज्ये जितेंयिः ॥ व्रतं गृहीत्वा श्रीमज्ञ-चार्यपार्श्वे शिवं गतः ॥ २५ ॥ पालयन्नथ कनक-रथः पृथ्वीपतिः प्रजां ॥ क्रमेण शषिदत्तायां । लेजे सिंहरथं सुतं ॥ २६ ॥ वातायनस्थितोऽन्येद्यु-ईषिदत्तान्वितो नृपः ॥ प्राप वैराग्यमालोक्य | घनवृंदं विनश्वरं ॥ २७ ॥
यशः सूरि--मुधाने च समागतं ॥ श्राकर्ण्य सपरीवारो । नमस्कर्त्तुं गतो नृपः ॥ २८ ॥
श्रुत्वा तद्देशनां मोह-नाशिनीमृषिदत्तया । विज्ञप्तः श्रीगुरुर्ज्ञानी । कुद्मलीकृतहस्तया ॥ २७ ॥ किं मया जगवंश्चक्रे । पूर्वजन्मनि दुःकृतं ॥ राक्षसीति कलंको य-दसद्भूतोऽयमापतत् ॥ ३० ॥ अथ ज्ञानदृशोवाच । गुरुगंजीरया गिरा । नये गंगापुरं नाम । पुरमत्रै
For Private And Personal
वृत्ति
॥ ३४७ ॥