________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३४५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सुखमस्ति ते ॥ एए ॥ कथमेतीति पृष्टेन । तेनोक्तं देव तत्पदे ॥ धृत्वाऽात्मानं प्रदिष्यामि । स्वमित्रार्थे वधूं सतीं ॥ २०० ॥
स प्रत्याशमथ प्राह । तत्किं मित्र विलंब से || कात्र मे दक्षिणा देव । दितमाचरतस्तव ॥ १ ॥ त्वयाऽावर्जितमेवास्ति । पुरापि मम मानसं ॥ अधुनात्मापि दत्तस्ते । मित्रार्थे किं नदी || २ || मुनिरूचे विहस्याथ । त्वदात्मास्तु त्वदंतिके । प्रस्तावे यदहं याचे । नतत्कार्यं त्वयाऽन्यथा || ३ || नमित्युक्ते प्रविष्टोऽथ । मुनिर्जवनिकांतरं ॥ ततः कुतूहलोत्ताला । मिमेल निखिलाप पुः || ४ || सतीसत्त्वतपोध्यान- माहात्म्यं जयति क्षितौ ॥ इत्यादिमागधौघेषु । स्तुवत्सु ललितध्वनिं ॥ ५ ॥ पुष्पमालाकरैर्देव-दानवैव्यमनि स्थितैः ॥ वि लोक्यमाना साकूतं । मेघांनः कर्षकैरिव ॥ ६ ॥ विस्मृताऽशेषकार्येण । विस्मयोल्लासचेतसा ॥ नत्तानचक्षुषा राज-कुमारेण निरीक्षिता ॥ ७ ॥ कर्णात्पवित्रिकां दूरी - कृत्य कृत्यविदग्रणोः || वह्नयुत्तीर्णा सुवर्णस्य । शलाकेवोद्यतद्युतिः ॥ ८ ॥ उपपातिकशय्यातो -ऽवतीर्णेव सुरांगना ॥ अनर्घ्यभूषणोद्दीप्रा | नीरंगी स्थगितानना ॥ ए ॥ प्रादुर्भूय प्रसन्नास्या । रुषिद
४४
For Private And Personal
वृत्ति
॥ ३४५ ॥