SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शलोप ॥ ३४४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कामया दुष्टवामाया || लोकठ्याविरुद्धं दा । चेष्टितं नरकातिथि ॥ ८ ॥ निर्भत्स्येंति मदादुःख - नाराक्रांतो निरस्य तां || कारयित्वा चितां गेहे । यावदुइति नूपनूः ॥ एए ॥ तावदन्येत्य कौबेरी - पतिर्धृत्वाऽथ तं करे || जनाश्च वारयंतिस्म । परितः साऽश्रुलोचनाः || १ || कस्यापि वचसा यावत्कुमारो न निवर्त्तते ॥ रुषित्तामुनिस्तावद् । डुतमेत्यजगाद तं ॥ २ ॥ कुमार जगदाधार । विस्मृतं तव किं नु तत् ॥ तदानीं भवताऽवाचि । यत्समानयता वनात् ॥ ९३ ॥ स्त्रीमात्र देतवे किं वा । त्रियंते त्वादृशा अपि ॥ किं चलना सेय-मकता तेऽस्ति रत्ननूः ॥ ए४ ॥ मृतस्य बल्लनासंग -- वार्त्तापि खलु दुर्ल ॥ कुतोऽपि जीवतोऽवश्यं । मिलिष्यत्येव सा तव ॥ एए ॥ ऊचे कुमारः शिशुवत् । किं खेलयसि मां मुने || न कोऽपि दुःखी जायेत । मृता अपि मिलंति चेत् ॥ ६ ॥ किष्टा महासत्त्व | सत्त्वेनाऽनेन तेऽधुना ॥ जीविष्यति ध्रुवं सार्या । सत्त्वं चिंतामणिर्यतः ॥ ७ ॥ श्रुत्वेति पुनरादस्म । कुमारः स्फारलोचनः ॥ किं मुने क्वापि दृष्टा सा । श्रुता वाकयैकदा || || ज्ञानेन जाने जो येन । मुनयो ज्ञानदृष्टयः ॥ यमधाम स्थिता नः । For Private And Personal वृत्ति ॥ ३४४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy