________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
11943 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
एयस्पर्द्धयाऽमुष्या । अपेयोऽनूत्सरित्पतिः ॥ ५ ॥ श्रिता धर्मगुणैर्वाला | मरालैरिव पद्मिनी ॥ क्रमेण यौवनं प्राप । युवमानसमोदनं ॥ ६ ॥ नैकेषां याचमानाना-मपि यौवनशालिनां ॥ नादान्मिथ्यादृशां श्रेष्टी । काकानामिव पायसं ॥ ७ ॥ अन्यदा तत्र चंपाया | बुधदासाfat afia || आगतो व्यवसायार्थं । बुद्धधर्मविशारदः ॥ ८ ॥ सोऽपि श्रेष्टगृहेऽन्येद्यु --- गतः क्वापि कर्मणि ॥ सुनशं जश्नेपथ्यां । चकार नयनातिथिं ॥ एए ॥ सोऽपि तस्या विवादार्थी । ज्ञात्वोपायं जनादथ || भेजे जैनमुनीन् दंजा - इनार्थीवांबुधेस्तटं ॥ १० ॥ श्रद्धां विनापि साधूनां । तन्वानः पर्युपासनां ॥ संसर्गाद्बोधमापासौ । जातेगंधं तिला इव ॥ ११ ॥ ततः श्रीवीतरागाच-वंदनाऽावश्यकादिकं ॥ धर्मज्ञः सोऽनिशं चक्रे । रत्नाप्तौ कः प्रमाद्यति ॥ १२ ॥ तस्मै साधर्मिकायाश्र | जिनदासोऽपि रंगतः || ददौ पुत्रीं विनीताय । शिष्याव गुरुः श्रुतं ॥ १३ ॥ शुभे मुहूर्ते सर्वद्धर्ज्या | रोहिणीशशिनोरिव ॥ नंदितानिजनं जज्ञे । तयोर्विवादमंगलं ॥ १४ ॥ तत्रैव तिष्टतोः स्वैरं । मोदमेदुरयोस्तयोः ॥ कियानपि गतः कालः । सुखं युगलिनोरिव ॥ १५ ॥
For Private And Personal
वृत्ति
॥२५३॥