________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोपसार्यस्तु पुरो वक्ष्यमाणश्रीरावणचरित्रे व्याकरिष्यते ॥५१॥ तन्माहात्म्यचमत्कारांतरमाह- वति
॥ मूवम् ॥-चालणिधारयजलाए । संघमुहुघाडणं कुणंतीए | चंपादारुग्घाडण-मि-४ ॥५२॥ सेण नंदन सुन्नदा सा ॥ ५५ ॥ व्याख्या-चालणीधृतजलया यया चंपाधारोद्घाटनमिषेण
संघमुखोद्घाटनं कृतं, सूत्रतंतुबञ्चालन्या कूपोदकमादाय या महासती जलेनाडोट्य चंपाप्रतोलीरुद्घाट्य श्रीजिनशासनप्रनावनां चकार, सा सुन्नज्ञ जिनदत्तपुत्री नंदतु, चिरायुनवतु ? तादृक् प्रत्नावनाविधानानंदतात्, कविर्जीवंतीमिव तामन्निनंदतीति संदेपार्थः, विस्तरार्थस्त्वयं, तथाहि
वसंतपुरमित्यस्ति । पत्तनं नूमिमंझनं ॥ यत्र पुण्यांकुरालीव । जिनचैत्यावली बन्नौ ॥ ॥१॥ जितशत्रुर्नपो रूप-दर्पकः शास्ति तां पुरं ॥ व्योम यत्खजलेखेव । तारास्तत्र सुमस्र-) जः ॥२॥ तत्रास्ति जिनदासाख्यः । श्रावकः ख्यातवैनवः ॥ न कस्य हृदये यस्य । गु. ॥५॥ णाः खेलंति दारवत् ॥ ३॥ तस्यास्ति वल्लन्ना जैन-धर्मवालन्यसेवधिः ॥ नाना जिनमतिस्तत्व-मालिनी शीलशालिनी ॥ ४॥ सुता तयोः सुनशख्या । शकामधुरगीध्रुवं ॥ लाव
For Private And Personal