________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३३॥
साऽन्यप्रंयंत्यपि ॥ जातकोपाय चमोव । तं नापयितुमुद्यता ॥ ए० ॥ धिक् ते ज्ञानं न जा- - नासि । मां सुधां माऽवमानय ॥ पीयूषं मानिनी तुष्टा । रुष्टा विषमवेहि च ॥ १ ॥ यम
दूती ध्रुवं तेऽहं । जाता तीव्रतयाऽनया । इत्यादि नकुटीनीमा । नामिनी तमन्नापयत् ।। ॥ २॥ स पनानसीमान-मारोह विशेषतः॥ शंभनेत्राग्निसंगेन । सधाधामैव चश्माः ॥ ३ ॥ विलक्षाथ विनातायां । विन्नावों नृपांगना ॥ पूच्चकार नखैः स्वांगं । विलिखंती रुषाकुला ॥ एच ॥ ततः प्राहरिकाः क्षिप्रं । समीयुस्तत्र संत्रमात् ॥ ददृशुः केवलं शांतं । प्रतिमास्थं सुदर्शनं ।। ए५ ॥ ____ अस्मिन्नसंजवत्येत-बशिनीव विषोर्मयः ॥ तं तैरिति विज्ञप्तो । नृपः स्वयमुपागमत् । ए६ ॥ सबाष्पमन्नया नूपं । स्खलदहरमाख्यत ॥ युष्मानापृच्छय देवाहं । यावदत्र समागता ॥ ए७ ॥ तावताऽकांडकुष्मांझ-मिवाऽदर्शममुं पुरः ॥ पटुचाटुन्निराचष्ट । उष्टो मां च रिरंसया ॥ एG || अनिचंती बलात्कारं । कुर्वन्मां व्यलिखन्नखैः ॥ पूच्चक्रे च मया किं वा । । बलं स्यादबलाजने ॥ एए ॥ पूतरा श्व उग्धेऽस्मि-त्रसंन्नाव्यमिदं खलु ॥ मत्वेति नूपः
॥३३॥
For Private And Personal