________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
शोलोपाधते शीर्ष-वेदनेति मिषादसौ ॥ पृत्य नृपति तस्थौ । सद्योमतिबलाः स्त्रियः ॥०॥सुद-
नोऽपि निर्माय । देवार्चादिविधीन दिने ॥ संगृह्य पौषधं शून्य-गृहेऽस्थात्प्रतिमां निशि ॥ ॥१ ॥१॥ पंडितापि ततो न्यस्य । याने बन्नं सुदर्शनं ॥ अस्खल्यमाना हारस्थै-रत्रयायै स
मार्पयत् ॥ २ ॥ धृतशृंगारतूणीरा-कृष्टवल्लिकार्मुका ॥ सजिताऽपांगनाराचा । साल. क्यं श्रेष्टिनं व्यधात् ॥ ३॥ हुं नई फलितं तेऽद्य । तपस्तप्तं सुदुस्तपं ॥ मुंच कष्टमिदं धृ. ट। हृष्टश्चेष्टमथाचर ॥ ४॥
वं सनम जयंती । कल्पिताऽनल्पविक्रिया ॥ स्तनोपपी सर्वांग-मालिलिंग स्मरातुरा ॥ ५ ॥ विशिष्य ध्यानमध्यास्त । तदानीं श्रीसुदर्शनः ।। प्रलयोनालवातेन । सुमेरुः किम कंपते ॥ ६ ॥ पुनः साह कियान । पुरो मे नाटयिष्यति ॥ काममातंगन्नीताऽहं । त्वामस्मि शरणंगता ॥ ७॥ तस्मान्मा मामुपेक्षस्व । चिरं खिन्नां कृते तव ॥ मूढोऽपि को मुधा लब्धां । सुधां परिजिहीर्षति ॥ ७ ॥ सोऽपि दध्यौ धिया धीरो । मुच्ये चेत्संकदादतः ॥ पारयामि तदोत्सर्ग-मन्यथाऽनशनं पुनः ॥ नए ॥ सहेलं हीलिता तेन । तथा
॥३॥
For Private And Personal