SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप० EN ॥१५॥ Ghaz योषितस्तदा ॥ स्पर्श स्पर्श कुमारांगं । श्चमालपनं व्यधुः ॥ १४ ॥ नाऽग्रहीष्यत्पुरा तात । वृत्ति प्रव्रज्यां तव चेत्पिता ॥ अन्नविष्यत्तदा नून-मनूनस्ते जनूत्सवः ॥ १५ ॥ विना पुमांसं किं कुर्यु-र्वनिताः सुधना अपि ॥ तैलकयेण प्रौढापि । दीपिका दीप्यते कियत् ॥ १६ ॥ श्रुत्वेति वालकोऽप्येष । कदापोहपरायणः ॥ जातजातिस्मृतिर्दथ्यौ । चारित्रपथपांश्रतां ॥ १७ ॥ मकुणानंदिता माता । न मां त्यक्ष्यति जातुचित् ।। अतस्तत्खेदवृद्ध्यर्थे । स रुरोद निरंतरं ।। ॥ १७ ॥ न दोलांदोलनैव । मृदुलापैन गीतकैः ॥ रोदनाधिरामासौ । रेवतीदृष्टिदुष्टवत् ॥ १५ ॥ षण्मासीमतिचक्राम । तस्येति रुदतः सतः ॥ सुनंदा प्रियपुत्रापि । निर्वेदमगमतरां ॥ २०॥ इतश्च धनगिर्यार्य-समितान्यां पुरस्कृतः ॥ तनिवेशमनावेशः। श्रीसिंदगिरिरागमत् । ॥ १ ॥ नत्वा धनगिरिस्त्वार्य-समितेन समन्वितः॥ सांसारिकान वंदापयितु-मापृचत गुरुं ॥१ तदा ॥ २२ ॥ तत्कालं शकुनं किंचि-हिचार्य विकचाननः ॥ आचार्यः सचमत्कारं । व्याजहार सरस्वतीं ॥ २३ ॥ युवयोरद्य लानोऽस्ति । महीयानिह गम्यतां ॥ किंत्वचिनं सचिन ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy