________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वति
शोलोप समृद्ध्या धनदेन यः॥३॥ कायेन मनसा वाचा। धर्मकमैककर्मठः ॥ क्रमेण यौवनं प्रा-
। योगीव शमनिरं ॥४॥ तक्षाहकते कन्यां । गृह्णीतः पितरौ यकां ॥ स तां न्यषेधद्दी॥रए कार्थी । तृप्तो नोज्यमिव द्रुतं ॥ ५ ॥ अहं कलत्रमित्रादि । मुक्त्वाऽादास्ये ध्रुवं व्रतं ॥ के
नाऽपि नानुशेतव्यं । मह्यं दत्वा निजां कीं ॥६॥ इति तत्पितरौ धर्मी । तत्वाऽतत्वविम4 धीः ॥ हानिषेधयामास । मराल श्व नड्वलं ॥ ७॥
अथ नाम्ना सुनंदेति। धनपालस्य नंदिनी ॥ विना धनगिरि नाऽन्यं । पतीयामीति निश्चयात् ॥ ॥ अनिच्छुनापि तेनाऽसौ । पितृभ्यां पर्यणाय्यत ॥ शतुस्नाता च नेजे सा। नोग्यकर्मानुन्नावतः ॥ ए॥ तदा त्रिविष्टपाच्च्युत्वा । श्रीदसामानिकः सुरः॥ मराल श्व
पायोजे । तस्याः कुकाववातरत् ॥ १०॥ धिा संपन्नसत्त्वां तां । पत्नी धनगिरिः सुधीः॥ - आपूज्य जगृहे दीक्षां । पार्चे सिंहगिरेर्गुरोः ॥ ११ ॥ पत्नीध्रात्रार्यसमित-सहाध्यायी नव-
नयं ॥ जग्राह श्रुतसर्वस्वं । नुंगः पुष्परसानिव ॥ १२ ॥ पालयंती सुखं गर्ने । सुनंदा च शुने दिने ॥ नंदनोर्वीच कल्पहुं। प्रासूत सुतमुत्तमं ॥ १३ ॥ जन्ममंगलगीतानि । गायत्यो
॥१४॥
For Private And Personal