________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १५२॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ ८ ॥ नूयः कुर्या न कुर्या वा । सांप्रतं कृतवान् पुनः || वाचना तु न ते देया । ज्वरार्त्तस्येव चिटी || ५० ॥
सोऽन्यर्थयामास । संघं शेषशातये ॥ विना चिंतामणि को वा । कमो दातुं म नीतिं ॥ १ ॥ सूरिः संघमथाऽवोच - द्यथाऽसौ विकृतोऽधुना ॥ विशिष्य विकरिष्यति । तथाऽन्येऽतःपरं शठाः ॥ ए२ ॥ ततः पूर्वाणि मय्येवा - ऽवशिष्टानीति वेद्म्यदं ॥ शेषपागे न देयोऽस्मै । दंडोऽस्य पुनरस्त्विति || ३ || संघगाढाऽाग्रहाद्भूयः । पूर्वछेदोऽस्तु मा मयि ॥ सूत्र तो वाचनां सूरि-श्वकार मुनिपुंगवं ॥ ९४ ॥ वाचना शेषपूर्वाणां । न देया जवता पुनः ॥ इत्यादिश्य ददौ तस्मै । वाचनां स यथाविधि ॥ ए५ ॥ सर्वपूर्वधरो जानु-रिव पूर्वधरोदयी ॥ प्राप्ताऽाचार्यपदो व्य-चक्रं युक्तमबूबुधत् ॥ ए६ ॥ तप्त्वा तपस्तीव्रतरं तरंगे - रिवामृतैस्तत्वपदोपदेशैः || प्रबोध्य जव्यालिमनल्पकालं । श्रीस्थूलजइस्त्रिदिवं जगाम ॥ ७ ॥
इति श्रीरुपल्लीयगछे नहारक श्री संघ तिलकसूरिपट्टावतंसश्री सोमलिलकसूरिविरचितायां श्री शीलोपदेश मालावृत्तौ श्रीशीलतरंगिएयां श्रीस्थूलनश्चरित्रं समाप्तं ॥ श्रीरस्तु ॥
For Private And Personal
वृत्ति
॥ १०२ ॥