________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
घोsप्युवाच ते प्रायश्चित्तं नैवापतत्यपि ॥ यतस्तत्तारणायैव । त्वयाऽकार्यत तत्तपः ॥ ७ ॥ निंदतो स्वमदं नूयः । संघमित्रमयाचिषं ॥ चेजिनः स्वयमाख्याति । ततः स्यान्मे समाहितिः || ८ || कायोत्सर्गे स्थितः संघ - स्ततः कारुणिकाग्रणीः ॥ तदा शासनदेवी च । संघमिमा || १ || इमां सीमंधरोपांते । नीत्वा यावदिहाऽनये || तावदुत्सर्गग्यैव । स्थातव्यं श्रेयसे मम ॥ ८२ ॥ महाविदेदे नीताहं । तदानीं कणतस्तया ॥ अवदिषं च हर्षेए । सीमंधर जिनेश्वरं ॥ ८३ ॥ जिनोऽनावत निर्दोषा । निर्व्याजेयं प्रवर्त्तिनी ॥ चूलिकायुगलं स्वामी । व्याचक्रे च ममाग्रतः ॥ ८४ ॥ देव्या करतले धृत्वा । नीताऽहं जारते पुनः ॥ प्रायं चूलिकायुग्मं । संघायाथ समागता ॥ ८५ ॥ इत्युक्त्वा सपरीवारा । ययौ यक्षा स्वमाश्रयं || स्थूलनशेऽप्यथाचार्यं । वचनार्थमुपागमत् || ६ || गुरुरुचे न योग्यस्त्वं । वाचनायास्ततो मुनिः ॥ दीक्षादिनादि दीनास्यः । स्वाऽपराधानचिंतयत् ॥ ८७ ॥ स्मृतिमायातिमेतावत्र काचिदपराधिता || श्रुत्वेति गुरुरप्याख्य-दाः कृत्वापि न मन्यसे ॥ ८८ ॥ स्मृत्वा ततः पपाता । गुरुपादसरोजयोः ॥ कम्यतामेकमागो मे । नेदृग् नूयो विधास्यते ॥
For Private And Personal
वृत्ति
॥ १५१ ॥