________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वत्ति
शीलोप ॥ ३६ ॥ कोशीकृतकरा कोशा । तदानीमृषिमब्रवीत् ॥ आसातना प्रबोधाय । कृता मे कम्य-
तां मुने ॥३॥ लज्जयाऽधोमुखः प्राप्य । गुरोः पार्श्व विरक्तधीः॥ तपांस्यतप्त नूयांसि । गृहीता॥१७॥ लोचनः पुनः ।। ३०॥
अकामाऽप्यन्यदा कोशा । रथिने नूभुजा ददे ॥ तदने स्थूलन्नश्स्य । प्रशशंस गुणानसौ ॥ ३५ ॥ सोऽन्यदा शयनीयस्थो । विध्ध्वा माकंदलुंबिकां ॥ बाणेन चक्रे सुप्रापां। पुं. खपुंखार्पितैः शरैः ॥ ४० ॥ ततमईचंञण । गित्वा चादाय पाणिना ॥ ददौ तदानीं कौ| शायै । रश्रिकः सुन्नटाग्रणीः ॥ १ ॥ युग्मं ॥ दर्शयित्वा स्वकौशल्यं । स तस्या मुखमैद.
त ॥ सापि पुष्पावृतां सूची । राशौ विन्यस्य सार्षपे ॥ ४२ ॥ ननन चारुचारीनि-दवा दे. To वीव निश्चला ॥ सूचीमुखेन नो विज्ञा। न च पुष्पाण्यचालयत् ॥ ३ ॥ युग्मं ॥ रथा तत्क
लया तुष्टो-ऽवदत्कि ते ददाम्यहं ॥ सा प्राह किं मया चके। चित्रं येनासि रंजितः ॥ ४ ॥ नक्तं दिव्यदृशो धूकाः। परिणो व्योमचारिणः ॥ जातिसिह श्वाऽन्यस्त-कर्मण्यत्र किमतं ॥ ४५ ॥ 5:करं तु तदत्यंतं । स्थूलनशे महामुनिः ॥ शीलयामास यचील-मनन्यस्त
॥१७॥
For Private And Personal