________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २८६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ततस्तरलितः काम-वात्यया स तपाऽत्यये ॥ गंजीरवेदिदंतीव । नेपालाऽभिमुखोऽचलत् ॥ ॥ २६ ॥ ततः कंबलमासाद्य । वंशमध्य निधाय च ॥ प्रत्यावृत्तः स्मरन् कोशां । मधुपो मालतीमिव ॥ २७ ॥ लक्षमेतीति कोरोक्त्या । चौरास्तं रुरुधुः पथि ॥ दृष्ट्वा न किंचिदस्तीति । मुमुचुः प्रचचाल सः || २८ || लकं यातीति कीरण । पुनः प्रोक्ते समेत्य ते ॥ सत्यं ब्रूहीति पप्रच्छुः । सोऽपि तथ्यमभाषत ॥ २९ ॥ समस्ति वंशमध्येऽत्र । निहितो रत्नकंबलः ॥ कृपया सोऽपि तैर्मुक्तः । कोशायास्तमथाऽर्पयत् ॥ ३० ॥ न्यवत्त सोऽपि पंकांत-स्तं कांतमपि कंबलं ॥ नग्नं रत्नमयं बिंब-मिवाऽगाधजले हृदे ॥ ३१ ॥ विमुग्धेऽयं महामूल्यो । उर्लनो रत्नकंबलः || हेलया कर्द्दमे क्षिप्तः । किं पटच्चरचीरवत् ॥ ३२ ॥ साऽवोचत्किमयं मूढ । शोच्यते रत्नकंबलः ॥ दुर्लभं व्रतमाणिक्यं । मज्जयन् किं न लज्जते ॥ ३३ ॥ अल्पमात्रसुखानास- प्रत्याशाखांतचेतसः ॥ ते शिवसौख्ये ज्यो- ऽनंतेच्यो हा मुधा जमाः ॥ ३४ ॥ इत्यादिवोधितो जात-वैराग्यो मुनिराह तां । तारितः साध्वदं वह्नि - दीप्ते गृह इवाकः ॥ ३५॥ महानुभावोऽतीचार-दोषाऽालोचनकाम्यया ॥ गुरुपादौ श्रयिष्यामि । धर्मलानोऽस्तु ते शु
For Private And Personal
वृत्ति
॥ २८६ ॥