________________
Shri Mahavir Jain Aradhana Kendra
शीलोप०
|| 200 ||
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वय - विरतो व्रतमग्रहीत् ॥ ६२ ॥
स्थूलनः सनन । इव ज्ञानांकुशाशी || विजहार जिनाक-सल्लकीवनमान - सः || ६३ ॥ द्वीपांतरे गते जानौ । लक्ष्मीरिव कुमुद्दतीं ॥ समग्रमुज्ञव्यापार - श्रीः श्रीयकमशिश्रयत् || ६४ || शिश्राय श्रीयकः कोशां । पितृवैरस्य संस्मरन् ॥ तादृश्यो हि प्रग
ते । बलसाध्येषु वस्तुषु ॥ ६५ ॥ स्थूलना दिसंबन्धाः । कथाः कुर्वन्ननेकशः ॥ टंकणारातून । शवयामास तन्मनः ॥ ६६ ॥ प्रवासं कारितः स्थूल - नस्तातस्तथा कृतः ॥ इ दं वररुचेर्देवि । सर्वं जानीहि चेष्टितं ॥ ६७ ॥ वैरमेतच्च युष्माकं । साहाय्यादेव साध्यते ॥ इत्युक्ते तेन सस्मेरं । कथमित्यन्वयुक्त सा ॥ ६८ ॥ त्वनगिन्या सह स्वैरं । रमते स द्विजः किल ॥ चेदसौ पाय्यते मद्यं । तद्वजावः कृतार्थतां || ६ || श्रुत्वेति प्रतिपेदे सा । तथैवाSकारयच्च तं !! क्षयकाले कुलाचारं | त्यजंति शुचयोऽपि हि ॥ ७० ॥ श्रीयकोऽपि तदाक - र्ण्य । वैरसाधनसोद्यमः ॥ मैत्र्यं चक्रे समं तेन । मार्जारीव सहाखुना ॥ ७१ ॥ नित्यं विप्रोऽपि भूपाल-सनामध्ये गतागतं ॥ करोति कृतकृत्यः सन् । भृंगवत्पद्मकानने ॥ ७२ ॥
For Private And Personal
वृत्ति
॥ १८० ॥