________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १७९ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
गिता मम ॥ ५१ ॥ विद्यायामिव शाकिन्यां । यस्यां सत्यां धनाकुलः ॥ निरपेक्षो नवेत् प्राणी । स्वजनेऽन्यजनेऽपि च ॥ ५२ ॥ विहाय कुलकृत्यानि । त्यक्त्वा वै धर्ममप्यहो ॥ यत्र साध्यमनाबाध्यं । स्वामिकार्य यथा तथा || ३ || स्त्रियेव दैवदुर्योगात्कदाचिच्च विरक्तया || तद्दुःखं प्राप्यते जीवो । नरकादतिशायि यत् ॥ ५४ ॥ पलस्त्री ज्योऽपि तन्निद्य-तमां दंत नियोगितां ॥ को नामाशियते प्राज्ञः । कृत्याकृत्य विचारकः ॥ ५५ ॥ धन्याः किंतु म दात्मानो । व्रतसाम्राज्य सुस्थिताः ॥ सुरासुरनरैः पूज्याः । स्वं परं तारयंति ये ॥ ५६ ॥ सेवामि तदिमां जैन । दीक्षां सर्वार्थसाधनीं ॥ चिंतयित्वेति तत्कालं । चक्रे चिकुरलंचनं ॥ ॥ ५७ ॥ रत्नकंबलतः क्लृप्त- रजोहरणमंडितः ॥ धर्मलानोऽस्त्विति प्राह । सनामेत्य सनूपतिं ॥ ८ ॥ साधु स्वालोचितं धीर । साधु मंत्रिपतेः सुत || दुस्साध्यमिदमारेने । त्वयेत्यजननंद सः ॥ ५ ॥ ततो मोहबलं जेतुं । मुनिः सन्नद्धयोधवत् ॥ निस्ससार महाजार समुद्दरणदुःईरः ॥ ६० ॥ तत्कालं तं च भूपोऽपि । सर्वत्र समतानृतं ॥ सत्कांतयोगसर्वस्वfara arr विस्मि ॥ ६१ ॥ संभूतविजयाचार्य - चरणांनोजमाश्रितः ॥ तदानीं सर्वसा
For Private And Personal
वृत्ति
॥ १७९॥