________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १५८॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नो-संगतो रंगमेडुरः || विकृत्य पंचधात्मानं । जिनं पूर्ववदाददे || १६ || त एव च सुराशाः । सर्वेऽपि सपरिचदाः ॥ गत्वा नंदीश्वरेऽष्टाह्नीं । विधाय स्वास्पदं ययुः ॥ १७ ॥ सौधशः पुनः सूति-गेहं गत्वा जिनाधिपं ॥ व्यमुंचज्जननी पार्श्वे-स्वापिनीं संजहार च ॥ १८ ॥ दुकूलयुगलं चैकं । मनोरुकेऽमुचत् ॥ न्यधत्त जक्त्या तत्रैव । रत्नकुंडलयामलं ॥ १५ ॥ विचित्र स्वर्णरत्नाढ्य - मेकं श्रीदामगंरुकं ॥ प्रनोत्रविनोदाय । विताने निदधौ दरिः ॥ २० ॥ अथो पुरंदरादेशा- धनदः कुंनवेश्मनि ॥ ववर्ष देमरत्नानां । कोटी त्रिंशतं पृथक् ॥ २१ ॥ यद्यत्सुडुर्लनं लोके । यच्च सौख्यविधायकं ॥ स्वामिक्त्या नृपागारे । तत्तत्सर्वमपूपुरत् ॥ ॥ २२ ॥ जिनस्य जिनमातुश्च । यो दुष्टं चिंतयिष्यति ॥ तस्याऽर्जकमंजरीव - द्विदलिप्यामि मस्तकं || २३ ॥
माघोषयदेवै-र्वज्रपाणिर्जगत्रये ॥ जिननर्त्तुरथांगुष्टे । पीयूषं समचारयत् ॥ २४ ॥ क्षीरपानं वपुः स्नानं | मंरुनक्रीमने तथा ॥ अंकधात्री च पंचापि । धात्र्यस्तस्थुः सुरांगनाः ॥ ॥ २५ ॥ ततो नंदीश्वरे प्राच्य - दिशि श्री अंजनाचले || शाश्वताऽष्टाह्निकां कृत्वा । शक्रोऽग
For Private And Personal
वृत्ति
1124011