________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ज्येति । पटहेनेत्यघोषयत् ॥ ५७ ॥ युग्मं ॥ तत्रत्यनृपमापृग्य । मागधैः कृतमंगलः ॥ दानं ददानो दंतीव । सिंहलंप्रति सोऽचलत् || ५८ || गवन् मार्गे सर्वर्ज्या । कल्पदुरिव जंगमः ॥ नायकः पुण्यपालाख्यः । सर्वत्रेति प्रथामगात् ॥ एए ॥ जीर्णान्यन्यु इरंस्तीर्थ - प्रज्ञावनपुरस्सरं ॥ पुण्यपुंजानिव स्वस्य । नव्यचैत्यान्यचीकरत् ॥ ६० ॥ देशाननेकानुल्लंघ्य ।
विस्तारयन् भुवि ॥ क्रमेण सिंहलद्वीपं । प्रापदानंदबंधुरः ॥ ६१ ॥ स तत्राद्भुतमालि - क्य-निर्मितैर्भूरिभूषणैः ॥ विभुष्य सेवकांश्चक्रे । कल्पवृक्कानिवांगिनः ॥ ६२ ॥ वाजिनस्तेजनालेज- देशजांलक संख्यया ॥ जनैरानाययामास । स्पर्द्धिष्णुरिव वासवं ॥ ६३ ॥ विंध्याचलादश्रानाय्य । दानस्पर्धापराधिनां ॥ सहस्रं नजातीय - दंतिनामप्यमग्रहीत् ॥ ६४ ॥ विभूतिमनुजाव्याथ | प्रभूतां गुणसुंदरी ॥ नवाचावसरं प्राप्य । पतिं मधुरया गिरा ॥ ६५ ॥ स्वामिन् घर्मी संतप्त - विहंगगलचंचलं ॥ वित्तं विवेकिना प्राप्य । तूर्ण कार्य फलेग्रहि ॥ ६६ ॥
किं तेन नाथ वित्तेन | यत्पुण्यांगं न पोषति ॥ या स्वजनसंबंधि - कौतुकाय न जायते ॥ ६७ ॥ ततुमुचितं तत्र । यत्र राजारिकेसरी | उन्मील्य नयने सोऽपि । प्रेतां क
For Private And Personal
वृत्ति
॥ १२ ॥